Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्लयः २५५९-२५८४ ] तृतीय काण्डम्
मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने निर्वर्तनोपकरणानुव्रज्यासु च साधनम् निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च व्यसनं विपदि भ्रंशे दोषे कामजकोपजे पक्ष्माक्षिलोनि किंजल्के तन्त्वाद्यंशेऽप्यणीयसि तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि अकार्यगु कौपीनं मैथुनं संगतौ र प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः आच्छादने संपिधानमपवारणमित्युभे
२१९
For Private and Personal Use Only
२५७२
२५७३
२५७४
२५७५
२५७६
२५७७
२५७८
२५७९
२५८०
२५८१
२५८२.
२५८३.
२५८४
स्वातन्त्र्यकृत्येऽपि व्युत्थानम् । मारणाद्यष्टके सैन्ये मेद्रे च साधनमिति नाम । वैरशुद्धौ दाने त्यागे न्यासार्पणे निक्षिप्तद्रव्यस्य अर्पणे निर्यातनम् । भ्रंशे अपाये पतने वा । दोष इत्यस्य प्रत्येकं संबन्धः । कामजदोषस्तु मृगयाद्यूतस्त्रीमद्यपानेषु प्रसक्तिः । कोपजदोषस्तु वाक्पारुष्यादिः, तत्र व्यसनम् । अक्षिलोम्नि चक्षुर्लोनि, किञ्जल्के केसरे, अणीयसि तन्त्वायंशे अल्पतरे सूत्राद्यंशे पक्ष्मेति । तिथिभेदेऽष्टमीदर्शादौ क्षणे उत्सवे पर्व । नेत्रपिधायकचर्मपुटे अध्वनि मार्गे वर्त्म | अकार्ये अकरणार्हे गुह्य उपस्थे कौपीनम् । संगतौ भार्यादिसंबन्धे । रते सुरते मैथुनं स्यात् । धीः बुद्धिः । महामात्रे परमात्मनि च प्रधानम् । बुद्धिचिह्नयोः प्रज्ञानम् । पुष्पे फले च प्रसूनम् । कुलनाशयोर्निधनम् । रोदनमाह्वानमारावः । उभे क्रन्दनसंज्ञे । देहः प्रमाणमियप्ता । उभयोर्वर्ष्म । गृहादीनि चत्वारि धामशब्दवाच्यानि । चतुष्पथे शृङ्गाटके । संनिवेशे अवयवविभागे संस्थानम् । चिह्ने प्रधाने लक्ष्म । संपिधानं तिरोधानम् । अपवारणं वस्त्रादिना परिवृतिः । वस्त्रेऽपि आच्छादनम् । साधने निष्पादने । अवाप्तौ लाभे । तोषणे तुष्टौ आराधनं

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339