Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्जयः २७१२-२७३०] पूवीर्य काण्डम् स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः २७२६ वातूलः पुंसि वात्यायामपि वातासहे त्रिषु
२७२७ भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः
२७२८ मलोऽस्त्री पापविकिट्टान्यस्त्री शूलं रुगायुधम् २७२९ शङ्कावपि द्वयोः कीलः पालिः स्यश्यङ्कपतिषु २७३० कला शिल्पे कालभेदेऽप्याली सख्यावली अपि २७३१ अब्ध्यम्बुविकृतौ केला कालमर्यादयोरपि २७३२ बहुलाः कृत्तिका गावो बहुलोऽनौ शितौ त्रिषु २७३३ लीला विलासक्रिययोरुपला शर्करापि च
२७३४ शोणितेऽम्भसि कीलालं मूलमाये शिफाभयोः २७३५ जालं समूह आनायगवाक्षक्षारकेष्वपि
२७३६ शीलं स्वभावे सद्वत्ते सस्ये हेतुकृते फलम् २७३७ स्त्रियाम् । स्थौल्यादित्रये बलम् । काके, सीरिणि हलायुधे च बलो ना पुमान् । वात्सायां वातसमूहे, वातूलः पुंसि । वातविकारासहे प्राणिनि च त्रिषु । शठे व्यालो पाच्यलिङ्गः, श्वापदे स च व्यालः । विद विष्ठा । किटं खेदादिजन्यं पापं च मलम् । रुगायुधयोः शूलम् । शङ्को लोहादिमयकीलके, 'अपि'शब्दाज्वालायामपि कीलः । पुं-नपुंसक्योः । पालिः स्त्रीलिङ्गा । अतः पाली च । अश्रिर्धारा कोणो वा, अङ्ग उत्साः चिहं वा, पशिः श्रेणिः, एतेषु पालिः। स्त्रीलिङ्गा शिल्पे गीतवाद्यादिनैपुण्ये । कालमेदे त्रिंशत्काष्ठात्मके काले कला । सख्यां पकौ च आलिः । अन्ध्यम्बुविकृतौ चन्द्रोदयादिना जलधिजलवृद्धौ काले मर्यादायां च वेला कृत्तिकाः ताराः, बहुत्वात् बहुत्वम् । गावो धेनवो बहुलाख्याः । अमौ च बदुलः पुंसि । शितो कृष्णवर्णे च त्रिषु । विलासे क्रियायां च लीला । शर्करा सिकताः सण्डविकृतिर्वा उपला। अस्मनि पुंसि । शोणिते रके अम्मसि बळे व कीलालं नाम । आये शिफायां, वृक्षजटायां, मे नक्षत्रविशेषे मूलम् । समहः, मानायः शणसूत्रादिकृतो रजुसाः, गवाक्षो वातायनम्, क्षारकोऽस्फुटकटिका, एवेनु जालम् । खभावे प्रकृता सहत्ते सपरिते शीलम् ।
For Private and Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339