Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः २८९१-२९०८] तृतीयं काण्डम् २४५ नाम विद्युन्निशावल्लीवीणादिग्भूनदीहियाम् २९०० अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः २९०१ तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् २९०२ स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यव्युजिञडिशाः २९०३ उणादिषु निरूरीश्च डन्याबूडन्तं चलं स्थिरम् २९०४ तत्क्रीडायां प्रहरणं चेन्मौष्टा पालवा ण दिक् २९०५ घजो अः सा क्रियाऽस्यां चेदाण्डपाता हि फाल्गुनी २९०६ श्यनंपाता च मृगया तैलंपाता स्वघेति दिक २९०७ स्त्री स्यात्काचिन्मृणाल्यादिविवक्षापचये यदि याम् । योनिर्भगं तत्सहिताना प्राणिना नाम स्त्रियाम् । विद्युत्, निशा, वल्ली वीणा, दिक् . भू , नदी, ह्री, इत्यष्टानां यन्नाम तत्स्त्रियाम् । अदन्तैर्मूलादिशब्दैर्य एकार्थः समाहारार्थो द्विगुसमासः स स्त्रियां स्यात् । पात्रयुगाधुत्तरपदैः अदन्तरेकार्थो द्विगुः स्त्रियां न स्यात् । तलप्रत्ययः स्त्रियाम् , स तु भावाद्यर्थे विहितः । वृन्दे समूहे य इनि कटी अत्र एते चत्वारः प्रत्ययाः स्त्रियाम् । मिथुनस्य कर्म मैथुनिका । पैर मैथुनादौ च यो वुन्प्रत्ययः स स्त्रियाम् । आदिना वीप्सादौ वुनो प्रहगम् । स्त्रियां भावादिः स्त्रीभावादिस्तसिन् । नियामित्यधिकृत्य भावादौ ये विहिताः प्रलया अनि, क्तिन् , ण्वुल, णच् , चुच् , क्यप् , युन्, इञ् , अङ्, निशा, इति स्त्रियां स्युः । उणादिषु निः, ऊः, ईः; एते त्रयः, स्त्रियां स्युः । उयन्तम् , आबन्तम् , ऊछन्तं च यञ्चलं जंगमं स्थिरं स्थावर वा तस्त्रियां स्यात् । तच्छब्देनात्र मुष्ट्यादिकं निर्दिश्यते । तन्मुष्ट्यादिकं प्रहरणं यदि क्रीडायां वर्तते तर्हि तस्मिन्नर्थे विहितो णप्रत्ययः स्त्रियाम् । दिगित्यनेनोक्तोदाहरणोद्देशः । सा घमन्तवाच्या। दण्डपातादिक्रियाऽस्यां फाल्गुन्यादिकायामित्यर्थे घबन्ताद्विहितो यो अप्रत्ययः स स्त्रियां स्यात् । दण्डपातोऽस्यां फाल्गुन्यां सा दाण्डपाता फाल्गुनी । एवम्-श्येनपातोऽस्यां श्यैनंपाता मृगया। तिलपातोऽस्यां स्वधाक्रियायां तैलंपाता । 'इति'शब्देन मुसलपातोऽस्यां मौसलपाता भूमिरित्यादिसिद्धिः । दिगित्यनेन दाण्डपातादिकं उदाहरणमिति सूचितम् । यदि अपचयेऽल्पत्वे विवक्षा वक्तुमिच्छा स्यात्तर्हि मृणाल्यादयः स्त्रीलिङ्गाः स्युः । अय व्याबूउन्तमित्यादिनोक्कलिङ्गानामपि केषां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339