Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 317
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३२ Acharya Shri Kailassagarsuri Gyanmandir अमरको छदिनैत्ररुजोः क्लीवं समूहे पटलं न ना अधः स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् और्वानलेsपि पातालं चैलं वस्त्रेऽधमे त्रिषु कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु प्रवालमङ्करेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशल: ' मूर्खेऽर्भकेऽपि नालः स्याल्लोलश्चलसतृष्णयोः Gaarat वनारण्यवह्नी जन्महरौ भवौ मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः अवयः शैलमेषार्का आज्ञाह्नानाध्वरा हवाः भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु [ ५. नानार्थवर्गः २७३८ २७३९ २७४० २७४१ २७४२ २७४३ २७४४ २७४५ २७४६ २७४७ २७४८ २७४९ २७५० , सस्ये वृक्षादीनां फले सस्यमित्युक्ते हेतुकृते हेतुना साधिते फलम् । छदिश्च नेत्ररुक् च छदिर्नेत्ररुजौ तयोः । छदिषि गृहाच्छादने । समूहे न नेत्युक्ते पटलं पटलेति । अधःखरूपयोः तलम् । आमिषे पलम् । और्वानले वाडवानौ । 'अपि ' शब्दाद्विवरेऽपि पातालम् । वस्त्रे चैलं क्लीबम् । अधमे त्रिषु । शत्रुभिः कीर्णे कीलैर्व्याप्ते श्वभ्रे गर्ते च कुकूलम् । तुषानौ कुकूलः । निणींते निश्चिते केवलम् । एकस्मिन् कृत्स्ने च केवलं त्रिषु । पर्याप्तिः सामर्थ्यम्, क्षेमं पुण्यं च कुशलम् । शिक्षिते कुशलं त्रिषु । अङ्कुरे, 'अपि' शब्दात्प्रवालेऽपि प्रवालम् + जडे, ‘अपि’शब्दात् पीवरेऽपि । स्थूलं त्रिषु । दन्तुर उन्नतर्दन्तयुक्तः, तुम उन्नतः, द्वयोः करालः । चारुदक्षयोः पेशलः । मूर्खेऽर्भके व बालः । सतृष्णः साकाङ्क्षः । चलश्च लोलः । वनं काननम्, अरण्यवह्निः वनाभिः, तत्र दवदावौ । जन्महरयोर्भवः । मन्त्री प्रधानः, सहायः सखा, एतयोरर्थे सचिवशब्दः । पतिर्भर्ता, शाखी वृक्ष मेदः, नरो मनुष्यः, एते धवाः । शैलमेषार्केषु अविः आज्ञाह्नानाध्वरेषु हवः । सत्तादिषट्के भावः । उत्पादे उत्पत्तौ, गर्भमोचने, प्रसूती, फळे, पुष्पे छ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339