Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 321
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ भरकोषे [५. नागार्थवर्ग: शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः २७८९ पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे २७९० देवभेदेऽनले रश्मौ वसू रत्ने धने वसु २७९१ विष्णौ च वेधाः स्त्री त्वाशीहिताशंसाहिदंष्ट्रयोः २७९२ लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते २७९४ ज्वालाभासौं न पुंस्यर्चियोतिर्भद्योतदृष्टिषु २७९५ पापापराधयोरागः खगबाल्यादिनोर्वयः २७९६ तेजःपुरीषयोर्व! महस्तूत्सवतेजसोः । २७९७ रजो गुणे च स्त्रीपुष्पे राहो ध्वान्ते गुणे तमः २७९८ छन्दः पद्येऽभिलाषे च तपः कृच्छादिकर्म च २७९९ सहो बलं सहा मार्गो नभः खं श्रावणो नभाः २८०० वत्सः । सारङ्गाथातकाः । देवा अपि दिवौकसः । शृङ्गारादौ शृङ्गारवीरकरुणादौ नवविधे। विषे गरले । वीर्ये तेजसि । गुणे स्वाद्वम्लादौ । रागे द्रवे सरशब्दः स्यात् । उत्तंसश्च वतंसश्चेति द्वयं कर्णपूरे कर्णाभरणविशेषे, शेखरे शिरोभूषणे च वर्तते । देवभेदेऽनले वह्नौ रश्मी वसुः रत्ने धने वसु । विष्णौ चकाराद्विरिञ्चोऽपि वेधाः । हितस्याशंसा हिताशंसा, अहेः सर्पस्य दंष्ट्रा च तयोराशीरिति । स्त्रियाम् । प्रार्थना याच्या, औत्सुक्यमुद्युक्तता, उभे लालसे । चौर्ये चशब्दावधेऽपि हिंसा । आदिना वृत्तिनाशादिकर्म, अश्वा वडवा । जनन्यामपि प्रसूः । रोदसी रोदस्यौ इति सान्तद्विवचनान्ते स्यातामेकयोक्त्या भूमिद्यावों द्वे अप्युच्यते । ज्वालायां भासि दीप्तौ च अर्चिः। भं नक्षत्रम्, द्योतः प्रकाशः, दृष्टिः कनीनिकामध्यभागः, एतेषु ज्योतिः आगः । पापेऽपराधे च खगः । बाल्यमादिना यौवनादि वयः पुरीष गूथम् । तेजश्च वर्चः । उत्सवे तेजसि च महः । स्त्रीणां पुष्पे आर्तवे गुणे च रजः । राह्वादिप्रये च तमः । पद्ये गायत्र्यादिवृत्ते । अभिलाषे इच्छायां छन्दः । कृच्छं सांतपनादिव्रतम् । आदिना वान्द्रायणादि तपः । कृच्छ्रे समांतपनादिवतम् । आदिना चान्द्रायणादि तपः बले सहः । क्लोबम् मार्गो। मार्गशीर्षः । तत्र सहः पुंसि । खमा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339