Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ अमरकोपे [५. अव्ययवर्गः किंचिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे २८६५ व वा यथा तथेवैवं साम्येऽहो ही च विस्मये २८६६ मौने तु तूष्णी तूष्णीकां सद्यः सपदि तत्क्षणे २८६७ दिल्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा २८६८ अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् २८६९ युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते २८७० अभावे नह्य नो नापि मास्म मालं च वारणे २८७१ पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् २८७२ प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते २८७३ समन्ततस्तु परितः सर्वतो विष्वगित्यपि २८७४ अकामानुमतौ काममसूयोपगमेऽस्तु च २८७५ ननु च स्याद्विरोधोको कञ्चित्कामप्रवेदने २८७६ निःषमं दुःषमं गर्थे यथास्वं तु यथायथम् हवि नविशेषे ॥–किंचित् , ईषत् , मनाक्, इति ३ अल्पे ॥-प्रेय, अमुत्र, इति २ जन्मान्तरे।-व, वा, यथा, तथा, इव, एवं, इति ६ साम्ये।-अहो ही, इति २ विस्मये। तूष्णीम् , तूष्णीकाम्, इति २ मौने ।-सद्यः, सपदि, इति २ तत्काले ।-दिष्ट्या, समुपजोषम्, इति २ आनन्दे । अन्तरे, अन्तरा, अन्तरेण, इति ३ मध्ये। प्रसोत्येकं हठार्थकम् ॥-सांप्रतम् , स्थाने, इति २ युके ॥ अभीक्ष्णम् , शश्वत् , इति २ अजने ॥ नहि, अ, नो, न, इति ४ अभावे ॥-माल, मा, अलम् , इति ३ वारणे ॥-चेत्, यदि, इति २ पक्षान्तरे ॥-अद्धा, अजसा, इति २ तत्त्वार्थे ॥-प्रादुः, आविः, इति २ स्पष्टत्वे॥ओम् , एवम्, परमम् , इति ३ अङ्गीकारे॥-समन्ततः, परितः, सर्वतः, विष्वक, इति ४ सर्वत इत्यर्थे । अकामानुमतौ अनिच्छयानुमतौ काममिति । अस्यापूर्वकखीकारे मस्त्विति । चकारात्काममित्यपि । नन्विति विरोधोको । कचिदिति काभप्रवेदने इष्टपरिप्रश्ने ॥ निःषमम् , दुःषमम् , इति २ निन्छ। यथाखम् , यथायथम् , इति २ यथायोग्ये ॥-मृषा.मिथ्या. इति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339