Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः २६३५-२६६०] तृतीयं काण्डम् २२५ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् २६४८ उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः २६४९ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः २६५० कश्या प्रकोष्ठे हादेः काञ्च्यां मध्येभबन्धने २६५१ कृत्या क्रियादेवतयोस्त्रिषु भेये धनादिभिः २६५२ जन्यं स्याजनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च २६५३ गाहीनौ च वक्तव्यौ कल्यौ सन्जनिरामयौ २६५४ आत्मवाननपेतोऽर्थादथ्यौँ पुण्यं तु चार्वपि २६५५ रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि २६५६ न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते २६५७ निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ २६५८ गुरू गीष्पतिपित्राद्यौ द्वापरौ युगसंशयौ । २६५९ प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती २६६० नामामिधा । शोभा कान्तिः तत्र अभिख्येति । आरम्भादयो नव शब्दाः क्रियाशब्दवाच्याः । सूर्यप्रियादिचतुष्के छायाशब्दः । हादेः राजगृहादेः प्रकोछेऽन्तहे । काञ्ची मेखला । मध्येभवन्धने वरत्रायां च कक्ष्या । क्रिया कर्म । देवतानामासन्नदैवतविशेषः धनादिमिर्भेये कृत्या । जनवादे निन्दितवादे। अपि'शब्दाघुद्धादी जन्यम् । अन्त्येऽधमे च जघन्यः । 'अपि'शब्दाच्छिश्ने । गाही. नयोः, चकाराद्वचनाहेऽपि वक्तव्यशब्दः । सजः सोपकरणः, निरामयो नीरोगः, उभौ कल्यौ । आत्मवान् । धीमान् अर्थाद्योऽनपेतः अपगतो न भवति स चार्थ्यः ! चारु सुन्दरम् , 'अपिशब्दात्सुकृतधर्मयोः पुण्यम् । प्रशस्तं रूपं यस्य तस्मिन् । 'अपि'शब्दाद्रजते रुप्यम् । वल्गुवाचि ‘अपि'शब्दादातर्यपि वदान्यः। न्याय्ये उचिते, 'अपि'शब्दादवलमेच मध्यम्। सुन्दरे सोमदैवते च सौम्यम्। निवहो वृन्दः, अवसरः प्रस्तावः, उभौ वारौ। प्रस्तरो दर्भमुष्टिदर्भशय्या वा। अध्वरः ऋतुरुभौ संस्तरौ । गीपतिः पिता, 'आद्य शब्दावेदशास्त्राध्यापकश्च गुरुः। युगसंशययोद्धापरः । मेदे सादेश्ये प्रकारः । इजितं चेष्टितम् । कृतिरप्याकारः। म. को. स. १५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339