Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra २२४ www.kobatirth.org अमरकोषे Acharya Shri Kailassagarsuri Gyanmandir [ ५. नानार्थवर्ग: २६३५ २६३६ अत्ययोsतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च पश्चादवस्थायि बलं समवायश्च संनयौ संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः प्रायो भूम्यन्तगमने मन्युर्दैन्ये ऋतौ क्रुधि रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये धिष्ण्यं स्थाने गृहेभेनौ भाग्यं कर्म शुभाशुभम् कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः For Private and Personal Use Only २६३७ २६३८ २६३९ २६४० २६४१ २६४२ २६४३ २६४४ २६४५ २६४६ २६४७ अनयसंज्ञम् । अतिक्रमे उल्लङ्घने कृच्छ्रे दोषे दण्डे, 'अपि ' शब्दानाशेऽपि अत्ययः आपदादित्रये संपरायः । श्वशुरे, 'अपिशब्दात्पूजार्हेऽपि पूज्यः । सेनायाः पृष्ठभागे तिष्ठति यत्सैन्यं तत्पश्चादवस्थायि बलम् । समवायः समूहः । उभौ संनयौ । संघाते संनिवेशे स्थान विशेषे च संस्त्यायः । अमी विस्रम्भादयस्त्रयः प्रणयाः । विरोधे, 'अपि शब्दादुन्नत्यामपि समुच्छ्रयः । यस्य मत्स्यादेर्यो जलादिर्शातो नित्यसेवितस्तस्य तत्र विषयः । शब्दादिकाः शब्दस्पर्शरूपरसगन्धाश्च विषयाः । निर्यासः क्वाथरस:, 'अपि शब्दाद्विलेपनादौ कषायः । सभायां आश्रये च प्रतिश्रयः । भूम्नि बाहुल्ये । अन्तो नाशो गम्यतेऽनेन तत्र प्रायः । ऋतौ यज्ञे कोपे च मन्युः । रहस्यं, गोप्यं, उपस्थं च गुह्यम् । शपथः । पथ्यमृतं च सत्यम् । बलं सामर्थ्यम् । प्रभावस्तेजोविशेषः, तत्र वीर्यम् । भव्ये सत्त्वे गुणाश्रये पृथिव्यादौ द्रविणे च द्रव्यम् । स्थाने गृहे मे नक्षत्रे अग्नौ वहौ च धिष्ण्यम् । शुभाशुभमिति शुभमशुभं वा जन्मान्तरीयं यत्कर्म तद्भाग्यमित्युच्यते, ऐश्वर्येऽपि । कशेरुहेन्रोः गाङ्गेयम् । दन्तिका निकुम्भः । 'अपिशब्दादग्निशिखा गुडूच्यपि विशल्या । श्रीलक्ष्मीः गौरी व वृषाकपायी ।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339