Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्लयः २५८५-२६०८ ] तृतीय काण्डम् प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः भेद्यलिङ्गा अभी कुर्मी वीणाभेदश्च कच्छपी 'कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमें शके' वर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने कम्बुर्ना वलये शङ्खे द्विजिह्रौ सर्पसूचकौ पूर्वोऽन्यलिङ्गः प्रागाह बहुत्वेऽपि पूर्वजान् कुम्भौ घटेभमूर्धाशौ डिम्भौ तु शिशुबालिशौ स्तम्भ स्थूणाजडीभाव शंभू ब्रह्मत्रिलोचनौ कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च स्याद्वेय दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् स्यान्महारजने क्लीवं कुसुम्भं करके पुमान् क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् २२१ For Private and Personal Use Only २५९७ २५९८ ** २५९९ २६०० २६०१ २६०२ २६०३ २६०४ २६०५ २६०६ २६०७ २६०८ अभिरूपः, पान्ता भेद्यलिङ्गा बुधे पण्डिते मनोज्ञे मनोहरे च वर्तन्ते । कूर्मी कमठी । वीणा मेदः सारस्वती वीणा । द्वे कच्छपीसंज्ञे । रवर्णे राक्षरे रेफः पुंसि कुत्सिते रेफो वाच्यलिङ्गकः । अथ बवयोः सावर्ण्यात् बान्तान्वातांश्चाह । यो मरणजन्मनोरन्तकाले स्थितः प्राणी सोऽन्तराभवसत्त्वः तस्मिन् । अश्वे घोटके | दिव्यगायने विश्वावसुप्रभृतौ गायनमात्रे च गन्धर्वः । पुंसीत्यर्थः । जम्बूकयोरपि कम्बुः । सूचकः पिशुनः । सर्पश्च द्विजिह्नः पूर्वशब्दः प्राग्वाची वाच्यलिङ्गकः । यदा तु पूर्वजान् पितामहादीनाह तदा पुंसि बहुत्वे वर्तते । घटः कलशः । इभस्य गजस्य मूर्धांशः शिरोभागः कुम्भः । बालिशो मूर्खः । शिशुश्व डिम्भः । स्थूणा गृहस्तम्भः । जडीभावो जडत्वम् । उभो स्तम्भौ । ब्रह्मा त्रिलोचनव शम्भुः । भ्रूणो गर्भस्थो जन्तुः । अर्भकः शिशुः । एते गर्भाः । प्रणये शृङ्गारप्रार्थनायां, ‘अपि’शब्दाद्विश्वासादौ विस्रम्भः । दुन्दुभिर्भेय पुंसि । अ बालक्रीडोपकरणे स्त्रियाम् । महारजने पुष्प मेदे कुसुम्भं क्लीनम् । करके कम लौ पुंसि । क्षत्रिये नाभिः पुंसि । 'अपि' शब्दान्मुख्यनृपे चक्रमध्ये च । प्राणज्य तुइयोः मृगमेदे तु स्त्रियाम् । गवि सौरमेय्यां सुरभिः स्त्री । चकाराद्व

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339