Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
Acharya Shri Kailassagarsuri Gyanmandir
अमरको
कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् अत्याहितं महाभीतिः कर्म जीवानपेक्षि च युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु त्रिष्वतो जगदिङ्गेऽपि रक्तं नील्यादिरागि च अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ युक्तेऽतिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ख्याते दृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे
[ ५. नानार्थवर्गः
२४८७
२४८८
२४८९
२४९०
२४९१
२४९२
२४९३
२४९४
For Private and Personal Use Only
२४९५
२४९६
२४९७
२४९८
त्रिषु । घृतामृते द्वे अप्सु वर्तेते । चकारात् घृतमाज्ये जले क्लीबम् । अमृतं तु घृते पीयूषे यज्ञशेषे च । रूप्यं रजतम्, हेम सुवर्णम्, लक्ष्म चिह्नम्, एतेषु कलधौतम् । शास्त्रे अवधृते च श्रुतम् । युगे प्रथमयुगे, पर्याप्ते अलमर्थे कृतम् । जीवानपेक्षि साहसरूपं कर्म महाभीतिर्महद्भयं च अत्याहितं स्यात् । युक्ते न्याय्ये । क्ष्मादौ क्षित्यादिपश्चके । ऋते सत्ये । प्राणिनि जन्तौ । अतीते वृत्ते । समे सदृशे भूतम् । पद्ये श्लोके अतीते भूते दृढे गाढे निस्तले वर्तुलेsतीतादौ त्रिलियां वृत्तम् । राज्यं चकारात् बृहच्च महत् । जन्ये जनापवादे गर्हिते निन्दितेऽवगीतम् । रूप्ये 'अपि शब्दाच्छुश्रेऽपि श्वेतम् । हेनि रूप्ये सिते च रजतम् । अतो रजतात् परे तान्ताः शब्दास्त्रिषु । इङ्गे जंगमे भुवने च जगत् । नील्यादिरागयुक्तं रक्तम् । सितादित्रयेऽवदातः । अर्जुनः शुक्लः बद्धव सितः । युके न्याय्ये अतिप्रशस्ते भूषिते मर्षिणि क्षन्तरि च अभि नीतः । कृत्रिमे घटादौ लक्षणोपेते शास्त्रोपलक्षणयुक्ते च संस्कृतम् । अनवध निःसीमे, 'अपिशब्दाच्छेषादौ अनन्तः । ख्याते प्रसिद्धे हृष्टे च प्रतीतः । कुलजे कुलीने बुधे पण्डितेऽभिजातः । पूतं पवित्रम् । विजनो विगतजनः । एतौ
1

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339