Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्यः २४६२-२४८६ ]
तृतीयं काण्डम्
सङ्गे सभायां समितिः क्षयवासावपि क्षिती रवेरर्चिश्व शस्त्रं च वह्निज्वाला च हेतयः जगती जगति च्छन्दोविशेषेऽपि क्षितावपि पश्छिन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः वनिता जनितात्यर्थानुरागायां च योषिति गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुती वार्त फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते
२११
For Private and Personal Use Only
२४७५
२४७६
२४७७
२४७८
२४७९
२४८०
२४८१
२४८२
२४८३
२४८४
२४८५
२४८६
नद्यां नागानां नगर्यां च भोगवती । संगरादित्रये समितिः । क्षयो नाशः । वासो निवासः । ‘अपि’शब्दात् मेदिन्यां कालिमेदे च क्षितिः । सूर्यप्रभादिषु हेतिः । जगति लोके क्षितौ भुवि छन्दोविशेषे द्वादशाक्षरपादकवृत्ते जगती । 'अपि'शब्दाज्जनेऽपि । दशमं छन्दः दशाक्षरणदकं आवलिरपि पङ्किः । प्रभावे उत्तरकालेऽप्यायतिः । गतौ वीरमेदे सैन्यमेदे च पत्तिः । पक्षमेदयोर्मासार्धस्य च मूले प्रतिपदि पक्षिपक्षस्य मूलेऽधोदेशे च पक्षतिः । योनौ लिङ्गे च प्रकृतिः । चकारात्प्रधानत्वे अमात्यादौ खभावे च । 'आद्य' शब्दात् आरभटी- सात्त्वती -भारत्यो वृत्तयः । चकाराज्जीविकायां सूत्रविवरणे च वृत्तिः । सिकताशब्दो वालुकायाम् । 'अपि' शब्दात्सिकतान्वितदेशे च शर्करायां च कीर्तितः । वेदे श्रवसि कर्णे च श्रुतिः । जनितोऽत्यन्तानुरागो यस्यां तस्यां योषिन्मात्रे च वनिता । क्षितिव्युदासे भूविवरे । अपिशब्दाद्रक्षणे च गुप्तिः । धारणायां धैर्ये [तुष्टौ योगमेदे] च धृतिः । क्षुद्रवार्ताकी ओषधिविशेषो बृहती । छन्दोमेदो नवमं छन्दो बृहती । महती विपुला सापि बृहती स्यात् । स्त्रीकरिण्यो योषिद्धस्तिन्योर्वासिताशब्दः । वृत्तौ जीविकायाम् । जनश्रुतौ वृत्तान्ते वार्ता । फल्गुन्यसारे वार्तम् । रोगरहिते

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339