Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २३७०-२३८८] तृतीयं काण्डम् सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु
२३७८ योगः संनहनोपायध्यानसंगतियुक्तिषु
२३७९ भोगः सुखे स्यादिभृतावहेश्च फणकाययोः २३८० चातके हरिणे पुंसि सारङ्गः शबले त्रिषु २३८१ कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे २३८२ यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु
२३८३ स्वर्गेषुपशुवाग्वज्रदिनेत्रघृणिभूजले
२३८४ लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ३८५ शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः २३८६ भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
२३८७ परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसा रये २३८८ केशरनागवल्लीहास्तिनपुरमेघमुस्तकादौ । 'अपि'शब्दाच्चण्डालेऽपि मातङ्गः। नेत्रस्यान्तेऽङ्गहीने चापाङ्गः । स्वभावः प्रकृतिः, निर्मोक्षस्त्यागः, निश्चयः, अध्यायः काव्यादिविरामस्थानम् , सृष्टिर्निर्माणम् , एतेषु सर्गः । संननं कवचः, उपायः सामादिः, ध्यानं चित्तवृत्तिनिरोधः, संगतिः संगम इत्यादिषु योगशब्दः । सुखे, रुयादिमृतौ पण्यस्त्रीणां भोगे, 'आदि'शब्दाद्धस्त्यश्वादिकर्म कराणां भृतौ मूल्ये पालने भरणे वा भोगः। अहेः सर्पस्य फणकाययोरपि । सारङ्गः पुंसि हरिणे चातके, त्रिषु शबले । कपी वानरे चकाराढ़े के सारथ्यादौ च प्लवगः । शापे आक्रोशे पराभवे तिरस्कारेऽभिषङ्गः । यानाद्यङ्गे रथशकटादीनामवयवे युगः । युग्मे द्वये कृतत्रेतादिपु हस्तचतुष्टये औषधमेदे च युगम् । स्वर्गः, इषुः, पशू सुरभिवृषो, वाक्, वज्रम् , दिक्, नेत्रम् , धृणिः, भूः, जलम् , एतेषां लक्ष्यदृष्ट्या प्रयोगानुसारेण गोशब्दः त्रियां पुंसि चोन्नेयः । चिह्नशेफसोः लिङ्गम् । प्राधान्यं प्रभुत्वम् , सानु शिखरम् , चकारात् पशोरवयवे शृङ्गम् । मूर्धा मस्तकः, गुह्यं योनिरेतयोर्वराङ्गम, । श्रीः संपच्छोभा, काम इच्छा च, माहात्म्यं ऐश्वर्यम् । वीर्य, यनः प्रयनः, अर्ककीर्तिः, सूर्ययशः, एतेषु भगम् । परिघातेऽने लोहमयल• गुडे अपिशन्दाद्योगमेदे च परिघः । वृन्दे समूहे, मम्मसां रये जलप्रवाहे
For Private and Personal Use Only

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339