Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्रयः २४१३-२४३६ ] तृतीयं काण्डम्
भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च मौन्य द्रव्याश्रिते सत्त्वशौर्य संध्यादिके गुणः निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे अरुण भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याज रखे रणः ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः
२०७
For Private and Personal Use Only
२४२५
२४२६
२४२७
२४२८
२४२९
२४३०
२४३१
२४३२
२४३३
२४३४
२४३५
२४३६
च दृढः । विन्यस्ते संहते च व्यूढः । अर्भके स्त्रैणगर्भे च भ्रूणः । वलिपुत्रे शरे च बाणः । अति सूक्ष्मवस्तुनि धान्यांशे च कणः । संघाते समूहे । प्रमथे रुद्रानुचरे च गणः । द्यूतमक्षादिभिः क्रीडा । आदिना मेषकुक्कुटादियुद्धादिकं तत्र उत्सृष्टे न्यस्तार्थे । भृतौ वेतने मूल्ये विक्रेयवस्तुद्रव्ये धने काकिणीचतुष्टये च पणः । मांय ज्यायां द्रव्याश्रिते रसगन्धादौ । 'आदि' शब्दस्य प्रत्येकं संबन्धात्सत्त्वरजआदौ शौर्यचातुर्यादौ संधिविग्रहादौ इन्द्रिये च गुणः । निर्व्यापारस्थितौ तूष्णीमधःस्थाने कालविशेषे मुहूर्तस्य द्वादशे भागे उत्सवे पुत्रजन्मादौ क्षणः । विप्रक्षत्रियादी शुक्लपीतादौ स्तुतौ स्तवे च वर्णः । अक्षरे वर्ण क्लोबे वा पुंसि । भास्करे सूर्ये । 'अपि’शब्दात्सूर्यसारथौ च । सोऽरुणशब्दः वर्णमेदे, त्रिषु स्तम्भादौ स्थेयुषि शर्वे च स्थाणुः । काके 'अपिशब्दादश्वत्थाम्नः पितरि परिमाणविशेषे च द्रोणः । आजी युद्धे रवे शब्दे च रणः । श्रेष्ठे नापिते प्रामाधिपे च ग्रामणीः । मेलोनि भ्रुवोरन्तरावर्ते च ऊर्णा । मृगी हेनः सुवर्णस्य प्रतिमा या चहरिता हरिद्वर्णा सा हरिणी । पाण्डौ पाण्डुरवर्णे चकारात् मृगमेदे वेश्मनो गृहस्य स्तम्मे स्थूणा । 'अपि ' शब्दाोहस्य प्रतिमायाम् । स्पृहा वाञ्छा । पिपासा

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339