Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ङ्कयः २३८९-२४१२] तृतीयं काण्डम् २४०३ २४०४ २४०५ पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना काकेभगण्डौ करौ गजगण्डकटी कटौ शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः रसे कटुः कटुकार्ये त्रिषु मत्सरतीक्ष्णयोः रिष्टं क्षेमाशुभा भावेष्वरिष्टे तु शुभाशुभे मायानिश्चलयन्त्रेषु कैतवानृतराशिषु अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् सूक्ष्मैलायां त्रुटि: स्त्री स्यात् कालेऽल्पे संशयेऽपि सा २४०९ आर्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्षिण दर्शने दृष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु २४०६. २४०७ २४०८ २४१० २४११ २४१२ २०५ For Private and Personal Use Only २४०० २४०१ २४०२ आत्मनि पुरुषे क्षेत्रज्ञः । पुंसि । प्रवीणे तु वाच्यलिङ्गकः । चेतना धीः नामाभिधानम् । हस्तायैईस्त भूलोचनादिभिर्या अर्थसूचना प्रयोजनविज्ञापनं सापि संज्ञा । काकेभगण्डौ करौ । गजगण्डः कटिश्च कटौ स्याताम् । रुजा निष्केशशिराः खलतिः तस्मिन्दुश्चर्मणि च महेश्वरे शिपिविष्टः । देवशिल्पिनि विश्वकर्मणि 'अपि'शब्दाद्रविभेदे काष्ठतक्षे त्वष्टा । देवे प्राक्तनकर्मणि दिष्टम् नपुंसकम् । अपिशव्दात्काले तु ना । रसे पिप्पल्यादिरसभेदे कटुः । पुंसि । अकार्ये करणानर्हे कटु । क्लीबम् । मत्सरतीक्ष्णयोत्रिषु । क्षेमे कल्याणे, अशुमेऽमङ्गले, अभावेऽशुभस्यैवाभावे रिटमिति । शुभाशुभे अरिष्टे । सूतिकागृहं चारिष्टम् । मायादिषु नवसु कूटम् । तदस्त्रियाम् । सूक्ष्मैला प्रसिद्धा काले हस्ताक्षर चतुर्थभागग्रहणात्मके कालमेदे, अल्पे लेशे, संशये संदेहेऽपि त्रुटि: । व्यर्तिश्चापाग्रम्, उत्कर्षः, प्रकर्षः, अश्रिः कोणः, संख्याभेदेऽपि, कोटिः । मूले संष्टिकेशे जटामांस्यां वेदविकृतौ च जटा । फले साध्ये, समृद्धौ, संपदि व्युष्टिः । ज्ञानेऽक्ष्णि चक्षुषि दर्शने च दृष्टिः । यागो यज्ञः, इच्छा स्पृहा, एतयोरिष्टिः । सृष्टे बहुनि

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339