________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'ङ्कयः २३८९-२४१२]
तृतीयं काण्डम्
२४०३
२४०४
२४०५
पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना काकेभगण्डौ करौ गजगण्डकटी कटौ शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः रसे कटुः कटुकार्ये त्रिषु मत्सरतीक्ष्णयोः रिष्टं क्षेमाशुभा भावेष्वरिष्टे तु शुभाशुभे मायानिश्चलयन्त्रेषु कैतवानृतराशिषु अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् सूक्ष्मैलायां त्रुटि: स्त्री स्यात् कालेऽल्पे संशयेऽपि सा २४०९ आर्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्षिण दर्शने दृष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु
२४०६.
२४०७
२४०८
२४१०
२४११
२४१२
२०५
For Private and Personal Use Only
२४००
२४०१
२४०२
आत्मनि पुरुषे क्षेत्रज्ञः । पुंसि । प्रवीणे तु वाच्यलिङ्गकः । चेतना धीः नामाभिधानम् । हस्तायैईस्त भूलोचनादिभिर्या अर्थसूचना प्रयोजनविज्ञापनं सापि संज्ञा । काकेभगण्डौ करौ । गजगण्डः कटिश्च कटौ स्याताम् । रुजा निष्केशशिराः खलतिः तस्मिन्दुश्चर्मणि च महेश्वरे शिपिविष्टः । देवशिल्पिनि विश्वकर्मणि 'अपि'शब्दाद्रविभेदे काष्ठतक्षे त्वष्टा । देवे प्राक्तनकर्मणि दिष्टम् नपुंसकम् । अपिशव्दात्काले तु ना । रसे पिप्पल्यादिरसभेदे कटुः । पुंसि । अकार्ये करणानर्हे कटु । क्लीबम् । मत्सरतीक्ष्णयोत्रिषु । क्षेमे कल्याणे, अशुमेऽमङ्गले, अभावेऽशुभस्यैवाभावे रिटमिति । शुभाशुभे अरिष्टे । सूतिकागृहं चारिष्टम् । मायादिषु नवसु कूटम् । तदस्त्रियाम् । सूक्ष्मैला प्रसिद्धा काले हस्ताक्षर चतुर्थभागग्रहणात्मके कालमेदे, अल्पे लेशे, संशये संदेहेऽपि त्रुटि: । व्यर्तिश्चापाग्रम्, उत्कर्षः, प्रकर्षः, अश्रिः कोणः, संख्याभेदेऽपि, कोटिः । मूले संष्टिकेशे जटामांस्यां वेदविकृतौ च जटा । फले साध्ये, समृद्धौ, संपदि व्युष्टिः । ज्ञानेऽक्ष्णि चक्षुषि दर्शने च दृष्टिः । यागो यज्ञः, इच्छा स्पृहा, एतयोरिष्टिः । सृष्टे बहुनि