Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[५. नानार्थवर्गः तक्षको नागवर्धक्योरः स्फटिकसूर्ययोः २३४३ मारुते वेधसि बने पुंसि कः कं शिरोऽम्बुनोः । २३४४ स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके
२३४५ उलूके करिणः पुच्छमूलोपान्ते च पेचकः २३४६ कमण्डलौ च करकः सुगते च विनायकः
२३४७ किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः २३४८ प्रतिकूले प्रतीकस्विष्वेकदेशे तु पुंस्ययम्
२३४९ स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च २३५० ज्योनिकायां च घोषे च कोशातक्यथ कट्रफले २३५१ सिते च खदिरे सोमवल्कः स्यादथ सिहके २३५२ तिलकल्के च पिण्याको बाह्रीकं रामठेऽपि च २३५३ महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः
२३५४ रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु २३५५ जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः २३५६ तक्षकः । स्फटिकसूर्ययोरर्क इति । मारुते वेधसि ब्रने क इति पुंसि । शिरसि जले च के इति क्लीबम् । तुच्छधान्ये संक्षेपे भक्तसिक्थके पुलाक इति । करिणः पुच्छमूलोपान्ते गुदाच्छादकमांसपिण्डे उलूके च पेचकः। कमण्डलौ चकाराद्वर्षोंपले दाडिमादौ च करकः । सुगते चकाराद्विघ्नराजे गरुडे च विनायकः । हस्ते वितस्तो च किष्कः । शूककीटे चकारादलौ कटे वृक्षविशेषेऽष्टमराशौ च वृश्चिकः । प्रतिकूले च प्रतीकः । तत्र प्रतिकूले त्रिषु । अवयवे पुंसि । भूनिम्बे कत्तृणे भूस्तृणे च भूतिकं स्यात् । ज्योत्स्निकायां घोषे च कोशातकी । कट्फले शुक्लखदिरे च सोमवल्कः । सिहके तिलकल्के निःस्नेहतिलचूर्णे च पिण्याकः । रामठे चकाराद्वाहीके देशेऽश्वे धीरे च बाहीकमिति । महेन्द्रे गुग्गुलौ उलूके व्यालग्राहिणि च कौशिकः । रुक् तापः शङ्का अत्र आतङ्क इति । खल्पे अपि. शब्दानीचकनिष्टदरिद्रेष्वपि क्षुल्लकः । क्षुल्लकत्रिषु । शशाङ्कः कुशव जैवातकः । अश्वखुरे 'अपि'शब्दात्पक्षिभेदे च वर्तकः व्याघ्र 'अपि'शन्दादमी दिग्गजादै
For Private and Personal Use Only

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339