Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 63
________________ भागमोडारककृतिसन्दोहे रुन्धे तं तत्क्षयस्तु पवन इव तपश्चद् भवेत् स्फूर्तिधारि, मार्ग वक्ताऽमुमेषोऽनघजिनपविभोने व कश्चित् परोऽस्ति / कर्ता हर्ता तनुभुवनभवेष्वेक एवानुमेयः, ____ कश्चिद् बुद्ध रननुभवगमो हृदचाकायशून्यः / जप्यः सेव्योऽनुदिनमनुगतैः स्वर्गमोक्षप्रदाता, तीय एवं सुमतिरहितास्त्वां जिनं न प्रपन्नाः // न कर्ता न हर्ता न वै पालको यः, सुराणां नराणां तथा नारकाणाम् / पशूनां तथापीड्यते पुष्टयोधै-जिनेशो जगत्यां गुणैः पूर्णरूपः / / द्रव्यं गुणा नैव दशा प्रभिन्ना, मते जिनेशास्ति तवाप्तमान्ये / कथं गुणानामुदयं करोषि, दशायुतानां स्थिरवस्तुभावे // 8 // जिन ! त्वया ख्यातमशेषमर्थमुत्पत्तिनाशाचलतास्वभावम् / मागं त्वदीयमिममाश्रिता जना, भवन्ति मुक्त्यै चरणेषु रक्ताः॥ स्वीये स्वीये च शास्त्रे निखिलमतधर्मङ्गलमाद्यमुक्त, स्वेष्टानां देवतानां नमनकृतिपरं तत्प्रक्लप्त परैस्तु / प्रारब्धग्रन्थसान भवति परम भागमाश्रित्य विघ्नो, ध्यात्वेत्यर्हमतस्त्वं शिवपथपरमोऽस्तीति मत्वाऽस्मदीयैः / / स्थानेषु त्रिषु मङ्गलं श्रुतधरैन्थे समस्तैर्मत, प्रारम्भान्तरपूर्णतासु तदीयारम्भात्पराऽस्याप्तता / P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155