Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 147
________________ श्रद्धायाऽऽसवचो विधाय विरहं तातप्रसूयोषितां, पश्चाप्याप्य महावतानि पृतना जित्योपसर्गावलेः। मोक्षाोपि मुधैकलोभलवतो भ्राम्यत्यनन्तं भवं, नि०।११८ मासादिक्षपकोऽपि शुद्धचरणः शस्तः सुरैर्भक्तित, आरूढोऽपि सदा शमामरमिरी लोभेरितोऽसौ पतन् / कृत्वा लूनविशीर्णमेतदखिलं वासं निगोदे श्रयेत् , नि०१११९।। इत्येवं सुगुरोनिशम्य विविधं पाक कषायावले, सम्बुद्धो जिनशासनागमयत श्रीक्षेमचन्द्रः सुधीः / संसारं मनुते ततः स सिम कारागृहामं सदा, नि० // 12 // कन्यायां निजबान्धवेन वचसा श्रीहरिचन्द्राभिधेनाऽऽत्तायामपि शुद्धवंशजनिती तस्मै तथाण्यात्मनः / श्रेयः साधयितुं व्रतं गुरुमुखाच्छोलं (समादत्त यः), नि०११२१ भातृभ्यां विहितेऽपि दारकृतये गार्हस्थ्यमावाय च, ज्ञातेयेन सहाग्रहेऽपि न मनाग्लीनं मनस्त्वाश्रवे तस्याऽभूत् सुकतावली. तु निहितं तत्तस्य भावाद्यते, नि०१२॥ आत्मश्रेय उदित्वरं हृदि सुधीः सञ्चित्य मौने, लघु, गत्वा श्रीनप्रसारिके गुरुवरादादात् प्रव्रज्यां शुभाम् / माणिक्याम्बुधिसञ्जकाद् वसुरसाङ्काजोन्मितेवत्सरे, नि०।१२३ मार्गे मार्गमसौ महोदयपुरो मासे श्रितः संयमे, तथ्यास्तस्य गुणा अनन्यसहशा आजत्मशस्मा , येऽभवत्राहि तान् क्षमो गणायितु शक्रोऽपि नाकस्थिता, नि P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ed by CamScanner

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155