Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 154
________________ ? ततमहोत्सर्व व्रतमसौ दधत् शुशुभ आहेतो धर्मसारथिः, गुरुपदेऽकरोत् सुगुणसेवधिं शमपयोभृतं माणिकाम्बुधिम् / / 5 / / तितभावनश्चरणमासदद् व्रतकथोद्भवं स्तम्भने पुरे, प्रथमवार्षिकं नगर 'श्रीकरे कुमर (ऽणहिल) पत्तने जैनपूर्वरे / सुरतबन्दरे वसति पश्चमे मुमहिबन्दरे जन्मधामनि / विमलभूधरे नवममावसन समयवाचने पूर्णतां गते / / 6 / / / सइलने पुरे द्वितयमावसद् युगलमाब्दिकं रत्नपूर्वरे, कलकतेऽजिमे मरुधरे पुनः पुरि च सादडीनाम्नि वार्षिकम् / / उदयपूर्वरेऽवसदनन्तिमे मन उपाहवन् संयमे दिवं, विमलपञ्चमीदिवस आसदद् मुनिवरैः स्तुतः पौषमासि यः // 7 // अभिनुतो यमी शमिगणैः सदा नियममाचरन् शुद्धभावतः, सकलसाधवो गणविचिन्तनं नयनगोचरे कुर्वतोऽनिशम् / बतिगुणोधुरं सततमानमुः श्रमणशेखरास्तं गुणोधतं, वदति मोदतोऽवितथवर्त्तनं सदुदयो महानन्दसागरः // 8 // इति आगमोद्धारक-आचार्यदेव-श्रीआनन्दसागरमरीश्वर पट्टधर-श्रीमाणिक्यसागरसूरिशिष्यरत्न- '' श्रीअमृतसागरमुनि - स्तुत्यष्टकम् / XKINNINSANISANSATHIJHINRIENNAI 1 छाणीप्रामे 2 सैलानामामे .. XVYYYYYY R P.P.AC. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner

Loading...

Page Navigation
1 ... 152 153 154 155