Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 146
________________ यावत्संमृतिमाधने पटुनमः स्वर्गद्र पशू पमो, भावोऽहं प्रभुरस्थ मेऽद इति च जागर्ति जन्तोह दि / तावद्धर्मगुणा जिनेशयमिना स्थास्यन्ति नोक्तान्यपि, नि०।१११ देवान् लोभयुतो गुरून् परिभवेदाशातयेद्धार्मिकान्, भृत्यान् वश्चयते प्रतारयति च स्निग्धान् प्रहन्त्याश्रितान् / तत्तकार्यमसौ करोति विपदा येनोचयोज्वाप्यते, नि०११२। सङ्काशोऽपि गुणाकरो व्रतधरश्त्यस्य चिन्तां श्रितो, बभ्रामाऽनणुपापपुञ्जजटिलः संसारवाडौं भवान् / दुःखौघानमितान् तदेष महिमा नान्यस्य लोमादृते,नि०।११३ दिवामाः शिवभूतिराप कुमति भिन्न मतं मन्त्रितं, चैत्यानि प्रतिमाः श्रुतानि मुषितान्येतेन मोक्षाध्वनः / लोपोऽकारि जिनेन्द्रधर्मगुरवो लोभात् समे गर्हिताः,नि०।११४। नग्नाटः प्रतिमाः पुरातनकृता नैकाः परावर्तितास्तीर्थानि प्रालानि शास्त्रनिवयाः कुप्राहमत्यातुरैः / उद्दाल्यात्ममते कृतानि तदिदं लोभान्धधीस्फूर्जितं, नि० 115 // आजि देवगणा करोति विरस लुब्धोऽसुराणां गणैः स्त्रीरत्नायधलोभलोपितमतिर्वैरानुबन्धाश्रयम् / / देवानामपि चेदनर्थकरणो लोभस्तदा नृषु किम्. नि०।११६। दैत्यानां भवत्रीचि... मं सुरगणे (रं हि स्वल्पोद्भवं, तेनैते जिनराजमूर्तियमिनो निश्रित्य योधु सुरैः / मन्याधं विनिवारिता अपि ययुलॊमें ततः किं न धिक !, नि. P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust led by CamScanner

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155