Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 145
________________ 16 माया दोषहुताशनैकपवनः सौजन्यवृक्षानलः, पापौघद्रु मसारणिः सुकृतभूच्छेदैकवज्राशनिः / श्रद्धासानुपविर्विकारहृदयं सद्बोधचित्रे मषी, नि० 1041 लोभो दोषवटस्य बीजमणीयो दुष्कतराज्याश्रयः, धर्मारामदवः समस्तमलिनाचारैकहेतुः सदा / किश्चिन्मात्रमुपेत्य कारणमसौ ऊर्मीव वृद्धिं भजेद् नि०।१८५। शान्ता यस्य समस्तदोषनिवहाश्चत्वार आप्तेशितुः, क्रोधाद्या निहताश्च कर्मनिचया वेद्य विना साधुना / लोभस्यैष लवं गतोऽपरिमितं संसारवासं श्रितः, नि०।१०६। क्रोधाद्याः खलु नाशयेरखिलं प्रेमानुबन्धादिकमेकैकं निखिलास्तु तान् निसरयेत् लोभः प्रवृद्धः क्षणात् / दुर्जेयः समनाशकोऽशमकरो जेयः सदाऽनीहया, नि०।१०७। लोभो दुर्गतिवर्तनी शिवपुरस्वर्गार्गला पावकः, सौजन्यादिगुणावलीसुरवने सर्वापदां संश्रयः। श्रामण्यादिगुणौघवार्दपवनो हेयः सदा धर्मिभिः, नि०।१०८ हिंसावारणविन्ध्यभूमिरनृतांम्भोराजिपाथोनिधिचौर्यारोपणचण्डवीर्यसहितो योषालिसक्कांतरः। लोमोऽनर्थसमाहृतौ क्षमतरः किं तम लोभाद् भुवि, नि०१०९। बाधौं वारिचयोऽगराजिरमरोद्याने सुराणां बजी, नाके सद्गुणसञ्चयो जिनवरे शके चयः सम्पदाम् / सामर्थ्य भरतानुजे भुवि यथा लो व यो बापदाम, नि० P.P. Ac. Gunratnasuri M Aagadhak. Trust CamScanner

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155