Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 135
________________ एक माचार यस्त्वारम्भपरिग्रहाद्य परतो जैनेन्द्रमार्गोल्लसज्ज्ञानध्यानपरो गुरुः स मनसि सम्यक्त्वपूर्व धृतः। जन्तूनां शिवमार्गदो वृषपदं येनानुभावी सदा, नि० / 34 / गार्हस्थ्येऽपि सदा जिनेशयजनं भक्त्या कृतं द्रव्यतः, पाथश्चन्दनधूपदीपसुमनोनैवेद्यशुद्धाक्षतैः। / प्रातःसङ्गतसत्कलैः सह मुदा पावित्र्यजन्मनः, नि० // 35 // (येनाङ्गिपावित्र्यकतः) हेम्नां लक्षमनारतं प्रदिशतो यल्लाभ आप्यो नृभिस्तस्माद् भूरिफलप्रदं नियमतः सामायिक गीयते / ध्यात्वेति ध्र वमाचरद् जिनपतेर्येन श्रुते भक्तिभाग , नि०३६। श्रामण्यं चरितं नरामरपतिप्रार्थ्यं भवेऽनेकशः, दत्तं दानमनेकधा धृतमिदं शीलं चमत्कारकम् / तप्तं दुस्तप आत्मनो हितकरी सद्भावना भाविता, नि० 37 / निर्दोष फलवद् भवेत् सुमनसां कर्मेह पारत्रिकं, मत्वेति प्रसभं समावरदहो आवश्यकों सत्कियां / घस्राद्य हतिशोषिणी शुभदृशां येनात्मशविहां, नि०३८।। श्राद्धत्वं सुरशाखिकल्पमभवत् सत्तीर्थयात्रादृतेः, स्वर्मोक्षाख्यफलप्रदं न्विति विदन् यात्रां जिनेशाङ घिभिः / पूतानां व्यतनोत् समाहितमतिः सत्तीर्थभूनां यतः, नि०३९। स्त्राणां परमेष्ठिमन्त्रमहिमर्यालोकचैत्यश्रुतसिद्धानां सुधिया क्रियन्त उपधानानि प्रभोर्वाक्यतः / श्रद्धानादियुतानि भो! इतरथा भ्रान्तिर्भवे इत्यविद्, नि०॥४०॥ / P.P. Ac. Gunratnasuri M. n Gun Aaradhak Trust led by CamScanner

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155