Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ लब्ध्वा ज्ञानमनन्तमस्तनिखिलाबोधं निहत्यांशतो, मोहादीन् चिरकाललब्धनिचयानाप्येन्द्रपूजां शुभाम् / व्याख्यन् धर्ममधिश्रिताः शिवसुखा येन कृतार्थाः पुनः, निका येषां वाग् निखिलाङ्गिबोधनपटुर्जाता स्ववाग्गामुका, भारत्या समदेश्यमिश्रिततया विश्वाय॑ताकारणं / ये सत्यं दधिरे जगद्गुरुपदं ध्याता जिना येन शं, नि०।२१। येनाप्ता नतिरहतां शिवकृतां सिद्धात्मनां निवती, स्वात्मारामतया सदा सुखजुषामर्थानुयोगश्रिताम् / सूरीणां जिनशास्त्रपाठनयजां सद्वाचकानां मुनेः, नि० // 22 // मुक्ता येन विभावसौ दिनकरे चन्द्रऽग्निवाय्वोः सुरे, सस्त्रीके भुजगे वटे शशिधरे रामे मधौ माधवे / अश्वत्थार्कशमीषु तारकधिया देवत्वबुद्धिहदा, नि० / 23 / येनोल्लिङ्गितमहेदादिचरणैस्तीर्थ श्रितं पावनं, जन्तूनां भववार्धिवीचिनिहतानन्दात्मना जन्मिनाम् / अव्यावाधपदाप्तिहेतुरसमं कर्मादिधाते पविं, नि०।२४।। येनाङ्गीकृतमात्मनि तिकृते शत्रुजयो रैवतस्तारङ्गोऽबुंदकेशरीयचपलाजीरावलीराणपूः / सम्मेतः फलवृद्धिरुजयिनीपू: पापा च चम्पा शुभं, नि०।२५। साकेतं च बनारसीपुरवर काम्पील्यमक्षीपुरे, पार्थः स्तम्भन आश्रितो गजपुरं श्रीअन्तरीक्षप्रमुः। श्रीमन्मण्डपदुर्गभण्डुकपती कुल्पाक सत्ये तथा, नि० // 26 // P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155