Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 138
________________ जम्बूस्वामिसुदर्शनप्रभृतयः सच्छीलरत्नाञ्चिताः, प्रद्य म्नप्रमथा धृताद्भुतविदो मत्वेति वाचयमीम् / दीक्षामुज्झितवाक्कनिहीतवान् यस्य प्रभावोऽद्भुतः, नि० 55 नारीरिकतान्तिराजिरचनाचातुर्यविभ्राजिता, हिंसातथ्यवचोपटचरकृतिद्रव्यप्रसङ्गाविलाः ! सञ्चित्यात्मरतिः वृताऽसमधिया येन प्रशान्तात्मना, नि०५६ सम्यक्त्वं दधते स्थिति तनुधरे स्फूर्त्या नयानिश्चयात्, सबोधामरपादपोऽपि फलति प्राणिन्यवाध्यद्य तिः / (चेतं यमिनां) मत्वेति प्रशमी दधाति विधिवत् प्रोज्झ्य प्रमादान् व्रतं, नि० / 57 / स्थैर्य चेद् विदधाति संयमधरो ब्रह्माहतौ ब्रह्मभाक , सिद्धं तस्य समस्तमर्थितपदं शेवं विना साधनम् / वाचो यस्य सुधाकिरः सुमतिभिरापीय दग्धोऽतनुः, नि० 58 त्यक्त्वाऽशेषमघोच्चयस्य निकर सांसारिकं तत्चविदादचे निखिलाङ्गिनिर्भयकर ब्रह्मव्रतं मोदभाक् / सत्यं यन्निजरूपदर्शनविधी येनामिनानन्दमा, नि० 59 / साहःप्रकरैकसाधनमहानर्थप्रदं वैभव, भव्योचाटनदीक्षितं वधमृषास्तेयादिदोषोत्करम् / / त्यक्त्वात्मर्द्धिनिमित्तमात्मरमणान् सन्तोष आत्तोऽमुना,नि०६० सर्वे ये समुपासिता गुणकरा देवा जिनेशादिमा, निर्ग्रन्था गुरवस्तपोव्रतमुखाः शुद्धाः शिवाप्तौ क्षमाः। धर्मास्तान् प्रणिहन्ति सक्तहृदयः सङ्ग ततो योजहत,नि०६१ P.P. Ac. Gunratnasuri M. Jun Gun Aagadhak Trust ned by CamScanner

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155