Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ संसारेऽसुमतां विलोक्य विविधान् बाधोच्चयान् नैकधा, जन्मव्याधिजरान्तकोद्भुव इहोद्यच्छेच्छिवात्यै सुधीः / असा सद्गुरुभाषितं प्रतिपदं वैराग्यमापत् क्षम, नि० // 41 // प्राचीनर्षिचरित्रमद्भुततरं वैराग्यपूर्ण गुरोः, शृण्वन्नात्मगुणान् द्रुतं विभरिषुः शीलं मुदोच्चीर्णवान् / संसारकनिबन्धनं प्रविजहद्योऽब्रह्मपापं प्रधीः, नि० / 42 / जाती मृत्युभयं धने व्ययभयं काये भयं रोगतो, वाक्ये दुर्जनसाध्वसं मनसि च कामाद् भयं दुःखदम् / सत्कारे व्यतिसम्भवं भयमिहावेक्ष्यात्मसिद्धथ यतः, नि०१४३। वीक्ष्यात्मोद्धृतिकारक शिवकर सम्मोहविद्रावक, कुन 11 पापाद्रिप्रविभेदने पविसमं धर्मामरद्रु प्रमूम् / आचारं मनसा गुरोर्वचनतः शुद्ध समाराधयत् , नि०।४४। जन्तूनां... "वाचा तथा कर्मणा, नैवान्यैर... .."त्रिधा हितरता। तो येनात्मनीनो मतः, नि० / 45 / - सत्योक्तेर्वितथोदितेविरमणे संवीक्ष्य शक्यात्मता, गाम्भीर्य व्रतपालनं च वचसो दृष्टया चतस्रो विधाः / अत्यक्षद्वितथोदितिं गुरुवरोऽसौ येन चित्ते धृतः, नि० / 46 / , हिंसा हिंस्यनिबद्धकर्म जनिता सोपक्रमे जीविते, सम्भाव्याऽऽतगिरा तथापि तनुमान सङ क्रिष्टभाषो भवन् / --- बघ्नात्यह इति व्रते नियतवान् येनाश्रितः साधुराट्, नि०४७ P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155