Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ सञ्ज्ञाऽष्टोत्तरमादधत् फणिपतिस्तुत्यो जिनेश शतं, सज्ञास्तप्रतिविम्बभूषितमलं तीर्थ जगत्तारकम् / बन्दं वन्दममेषतीर्थनिकरं धत्तं पवित्रं जनुः. (तीर्थ जनुः पावनं, नि०।२७। त्रिभिर्विशेषकम् / / दूराद् येन कृता निरस्तनिचया आशातना आहती, प्रत्यारोधिफला दुरन्तदुरिता सद्बोधविद्राविणी। आची बहकर्मभिरनुगता ज्ञानादिवातैः सदा, नि० / 28 / भक्तिः स्वर्गशिवालयाप्तिजननी सन्मार्गदानक्षमा, येनात्मोद्धृतिकारिणी शमपदा ज्ञानादिसम्पत्प्रमः / स्वान्यश्रेयस आहतो क्षमदला धर्मप्रभावकभूः, नि० / 29 / यस्य ज्ञानमनन्तवस्तुविषयं वैशिष्टयबोधक्षम, सामान्यप्रवियोधक व तदिव स्वोभासिसद्दर्शनम् / जन्माधरहितं शिवं शिवदयं येनाश्रितं तत् सना, नि०।३०। आत्माऽनादिनिबद्धकर्मगुपिलः शेषान्तकोटी स्थिति, कृत्वाऽशेष विवाधिनां च करणे अन्त्ये विधायात्मना। वुद्धो मण्डितबुद्धनीतिसरणाद् येन प्रशान्तात्मना, नि० / 31 / लब्ध्वा दर्शनमात्मदर्शनकर त्यक्ता शरीरात्मता, लिप्सुर्यः परमात्मतामघचयोच्छेदैकनिष्णां शुभाम् / आत्मा येन सुसंस्कृताऽव्ययपदप्रेप्सुः सदा जातवान् , नि० 32 / सम्प्राप्तुनिजरूपमच्युतपदं लब्धं न यत् प्राग मनाग्दृष्टिज्ञानमयं विरागपदयुग जन्मान्तकायु झितम् / संसारार्णवपाति दुःखरहितं येनोयतं निस्तष, नि०।३३। P.P. Ac. Gunratnasuri M n. Gun Aaradhak Trust ed by CamScanner

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155