Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ ग्रैवेयाः करगोचराः समभवन् देवेशचक्रिश्रियः, जीवानां भुवि लब्धयश्च विविधा आश्चर्यदा लेमिरे / अन्त्यन्तं वृजिनौघघातनसहं नैर्ग्रन्थ्यमापत् शुभं, नि० / 62 / रेवा मोहकरीन्द्रचित्तरमणे कुज्ञानकन्दाम्बुदो. मिथ्यातस्करसार्थवासनकृतेऽरण्यं मतीर्थो ध्र वम् / तत्तौं साधुपदेन सर्वमुगुणाढ्य नावधीत् श्रेयसा, नि० 63 / येनाप्तेन भवाष्टके शिवपदं जन्तोभवेनिश्चयात्, संसारोदधिपारलम्भनविधौ पोतायते योऽङ्गिनाम् / देवाः स्वामियुता भवन्ति क्शगाः सोऽमङ्गभावो यतः, नि०६४ आर्तव्यानविधानवीर्यसहितं रौद्रेऽपि सौधे व्रजेत्, स्तम्भवं विनिहत्य धर्मविषयां बुद्धिं शिवाध्वोद्यताम् / यः सङ्गः स विशिष्टलाभविधये येनोज्झितः सर्वथा, नि० 65 क्षीणे दुष्कृतसञ्चये शिवपदं लभ्येत भव्यात्मभिनाशस्तस्य न जायते व्रतमृते, निःसाधनं तच्च नो। सामर्थेऽसति तादृशे ह्यु पधिना येनार्चितः संयमी, नि० 66 सम्पूर्णो ननु संयमः सुरगिरेस्तुल्ये स्थिरत्वे भवे-, दारात्कायवचोमनःप्रभृतिभिवृत्तौ न चासंयमः। हेयेऽप्येवमशेषवस्त्रनिचये शुद्धयर्थमेतदधत्, नि० / 67 / आहारोऽपि समग्रपापविधये भावीति विज्ञस्त्यजेत्, तं प्रान्त्ये न तु कायधारणसहे दिष्टे त्यजेत्तं सुधीः / / इत्येवं निखिलोपकारकरणं पात्रं यतः साधनं, नि० / 68 / P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155