Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ ग्राह्याः केवलिनेक्षिता जगति ये वाचोऽणवो यर्यदा, जीवः स्वैविधया यया भवति हि प्रोद्यत्प्रभावं तथा / जीवानां फलवद् भवेत् प्रयतनं वीक्ष्येति वाक संयता, नि० 48 त्रिधाऽदत्तमनर्थसार्थपदवीं त्रेधा त्यजन्नात्मना, नान्यैरन्यधनं स्वजीवनसमं नादत्तमुद्ग्राहयोत् / नानुज्ञां विदधीत तत्र सुमुनिः संसारपारार्थिकः, नि०४९।। यद्यप्यत्र भवे परत्र यदिवा स्याद् ग्राह्यभावो धने, जीवानां मिथ आत्तकर्मजनितो वैरं तथाप्यग्रिमम् / इत्यालोच्य महोदयप्रदमिदं स्वीकार्य ते तद्वतं, नि० // 50 // यद्यप्यस्ति न कर्मसु प्रभुप्रदं कस्यापि तत्तद्भवं, नादत्ते ग्रहणे तु कल्मषकरं किन्तु स्वरूपापहम् / मत्वेति ध्रुवमातनोति धृतिमान् येनात्मभावे स्थिति,नि०५१॥ साधोः शुद्धपदं सदाभिलपतो हेयोऽभिलाषः स्त्रियामब्रह्माऽस्ति मतं जिनागमततावेकान्तिकं पापकृत(न्ततोऽघालिमत्) नात्रान्यत् पदमस्ति यद् वृषपुषे तत्यक्तमेतत्रिधा, नि० 52 / संसारोऽयमनेकधा विषयज सौख्यं समादित्सतो, नीरन्ध्रः समुपैति वृद्धिमनिशं तद्धयमेतद् ध्रुवम् / एवं चित्तगृहे मनोरमतरं चारित्रलक्ष्मी श्रोत्, नि० 53 / वेश्यां द्वादशवर्षभुक्तविषयां सचित्रशालास्थितां, शृङ्गाराङ्कितविग्रहां रतिसमां श्रामण्यमाप्योजहौ / मत्वा तन्त्र मुनिः चचाल चमनाक् येनात्मसिद्धौस्थितः, नि०५४ P.P. Ac. Gunratnasuri M Gun Aaradhak Trust by CamScanner

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155