Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आरुयात्मबलेन संयमभृतः कर्मालिसंहारिणी. आणि कर्मचतुष्टयक्षतिमथानन्त वियोधं गताः / यनिर्दिष्टमिदं महाप्रबवनं ते येन युद्धा जिनाः, नि०१३। पौर्वापर्यविरोधदोषरहितं सत्साधुमिः सम्मतं, निश्शेषानिहितं दया वचनं मोक्षकमूलं दृढम् / सर्वर्जिननामकर्मकलितरुक्त मतं येन वै, नि०१४॥ साम्यं यनिरुपाधि संश्रितमनुप्रध्वस्तदोष सदा, देहे पर्षदि साधुसंयमधरे श्राद्धेऽन्यतीर्थाश्रिते। सम्यग्धर्मनिरूपणैकनिपुणैस्तेऽन्तः सदा स्थापिता, नि०।१५। सर्वेभ्यो हितमादिशन् द्विविधया पीडापरीहारया, ये धर्म दययाखिलार्तिहरणं जन्तूद्दिधीर्षान्विताः / सार्वाः शुद्धनयान्वितं मुनिगृहीष्ट येन ते सम्मताः, नि०।१६। सूक्ष्मं भेदशतान्वितं जनिभृता संरक्षणेऽगादिषु, धर्म सद्दयया युतं मखमुखां हिंसां निवार्याङ्गिनाम् / रक्षोपायमुपादिशन् शतविधं ते येन चित्तैर्वृताः, नि०।१७। आख्यन् वादमनर्थघातनिपुणं स्याद्वादसतं यतो, नित्यानित्यसमानताविषमतेकानेकधर्मान्वितम्। घटेष्टानतिबाधितं वृषकते ते येन सेव्याः श्रिताः, नि० 118 आख्यायाङ्गिहितं दयैकनिपुणं चक्र : स्वयं ये तथा, श्रामण्यं निखिलाघवारणसह वाकार्यसाम्ये स्फुटम् / / तेऽनन्यासमशान्तिकान्तिसहिता मान्या अभूवन जिनाः, नि०॥ P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155