Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 130
________________ * श्रीगौतमगणवराय नमोनमः * अमृतसागर-मुनिगुरादर्शनम् / लब्धो येन समस्तदोषविकलो मोदैकहेतुः परं, स्याद्वादश्रुतदेशकोऽसमशमपाथोधिरर्योऽमरैः / भव्यानां शिवमार्गसाधन विधौ निष्णो जिनेशः प्रभुः, निम्रन्थोऽमृतसागरोऽयमनिशं जीयात् सतां मोदकृत् // 1 // ज्ञातो देवकुदेवसंयमधरानिवृत्तधर्मेतरेप्वात्मारामतयाऽखिलार्तिहरणो मुक्त्यै विशेषोऽभवत् / सम्यक्त्वं शिवकल्पपादपनिभं येनार्चितं लभ्यते, नि० / 2 / येन श्रीऋषभाइयो जिनवराः स्तुत्यास्पदं लम्भिताः, जीवाजीवपदार्थसार्थहृदयोद्भासैकदीप्तप्रभाः। कैवल्याश्चितविग्रहा गुणगणोचित्यै क्षमाः सर्वदा, नि०।३। ज्ञातं येन सुरासुरोरगनरश्रेणिश्रितानां सना, दर्शनमाप्तिधुरन्धरं स्वकदशादानकदक्ष मुदा। तीर्थेशां श्रमणौधशान्तिकरणं व्यापत्तिविध्वंसनं, नि०।४। लब्धा येन जिनेशसन्ततिपदाम्भोजेषु सौख्यकभू .. रर्चिष्मत्सु भवान्धकारनिकरप्रोज्झासने भाविनाम् / सवा स्वात्मरतिपदा शिवसुखप्रातिक्षमा तान्तिभिद् , नि. / 5 / P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155