Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 128
________________ अनेकान्तवाद-विचारः .. . एवं सप्रतिपक्षे सर्वेस्मिन्नेव वस्तुतत्वेऽस्मिन् / स्याद्वादिनः सुनीत्या न पुज्यते सर्वमेवेह // 21 // (उत्तर०) यस्मात् सचमसचं च न विरुद्धं मिथो द्वयम् वस्त्वे सदसद्र पं ननु तत् नि यज्यते // 22 // नामेदो भेदरहितो मेदो वाऽमेदवर्जितः। केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् // 23 // . येनाकारेण मेदः किं तेनासाविति किं द्वयम् / असचात् केवलस्येह सतश्च कथितत्सतः // 24 // यतश्च ततप्रमाणेन गम्यते [ भयात्मकम् / अतोऽपि बातिमात्र तदनवस्थादिक्षणम् // 25 // एवं ह्य भय दोषादि-दोषा अपि न दूषणम् / सम्यग जात्यन्तरत्वेन भेदाभेदपसिद्धितः / / 26 / / तेनाऽनेकान्तवादोऽय-महः समुश्कल्पितः / न युज्यते वचो वक्तुमिति न्यायानुसारिणः // 27 // अयमस्तोति यो ह्यष भावे भवति निश्चयः / नैष वस्वन्तराभाव-संविच्यनुगमाहने / 28 // नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमं बिना। ज्ञानं न जायते किञ्चिदुपष्टम्भेन वर्जितम् // 29 / / यस्मात प्रत्यक्षसंवेद्य कार्यतोऽप्यवगम्यते। तस्मादश्यमेष्टव्यं वस्त्वेकमुभयात्मकम् // 30 // मावेष्वेकान्तनित्येषु नान्वय-व्यतिरेकवत् / / संवेदनं भवेद्धर्म-मेदाभावादिह स्फुटम् / / 31 / / . P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155