Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ भागमोद्धारककृतिसन्दोहे दृश्यन्तेऽचलमूर्धसु प्रतिगिरि देशेऽज तीर्थान्यरं, श्रीशत्रुञ्जयमुख्यधामसदृशान्यन्यान्यलोकातिगम् / शान्तत्वं हि मतं शिवाप्तिसुभगं जैनेन लोकातिगं, तीर्थान्यस्य ततोऽचले वनतले वैराग्यरङ्गाहतौ // 7 // परे परेशा विविधान्यवात्सुः स्थानानि वृन्दावनमुख्यकानि / कामादिदीप्त्यै न च तीर्थराजां, वैराग्यरङ्गादरणात्तथाऽभूत् / / विहाय राज्यं सकलां समृद्धि, स्निग्धं कुटुम्बं च समस्तमौज्झन् / तीर्थेश्वरास्तद्विजने गिरौ वा-ऽवात्सुने यन्मोक्षपथोऽन्यथा स्यात् / यथैव वैराग्यनिधिर्जिनेशो, मोक्षकसाध्यः स्थितिमान् प्रशान्त्या तथाऽपवर्गस्य नगादिवासं, प्राप्त्यै स शिश्राय न परस्तु कोपि / अतो हि लीलारहितं शमाढ्यं, स्थानं मतं ध्यानवरोपयोगि / जैनेजगारा अपि तेन जग्मु-र्मोक्षाय तीर्थानि गिरी स्थितानि॥ स्वभावभूतान् प्रतिपादयन् जने, जीवादिसार्थान् प्रवरो हिधर्मः। भवेदयं सर्वयुगेषु सिद्ध-स्तीर्थानि तस्यैव पदानि शान्त्यै // एवंच जीवाश्चिरकालजाता, अत्राऽऽगता आत्मविमोचनाय / ततः पदं शाश्वतमेतदन्ता-तीतासवश्वाऽऽपुरवाधधाम // 13 // न चास्ति देशोऽपर उत्तमोऽमू-दृशः समग्रेऽपि च लोकमागे / क्षेत्रानुभावं त्वमुमाश्रिता अगु-र्जीवा मनन्ताःपरमं शिवालयम्।। सङघोपि जैनो निखिलोऽव्ययार्थी, कालादनादेरिहत्साध्यमाप सदा प्रसिद्ध शिवधाम तीर्थ, भजन्ति चैन विविधं च लोकाः॥ P.P. Ac. Gunratnasuri M. Aagadhak Trust amScanner

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155