Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 111
________________ सिद्धगिरि-पञ्चविंशतिका माहात्म्यमुद्गातुमतो ह्यमुष्य, यत्नः कृतः श्रीगणधारिमुख्यः। कल्पोऽपि वजण धुरन्धरेण, माहात्म्य दृम्भोऽपि धनेश्वरेण / / मानं नो नियतं सदा गिरिवरस्यास्तीति तेनोच्यते, नित्येष्वद्रिगणेषु नो श्रुतधरैः शास्त्र परं सर्वदा / स्थास्नुत्वाभियमेन कथ्यत इह प्रायेण वै शाश्वतस्तस्मात् सर्वमनेहसं गिरिरयं संसारपोतायते / / 17 // भविष्यन्त्यां तीर्थाधिपतय इहानेक उदितं. लभिप्यन्ने मोदं परमपदमिता भाविन इह / सुनीनां सन्ताना असममहिमानं गिरिवरं, तदेष स्तुत्यः किं भविकनिचयस्यास्ति न परम् // 18 // विदेहेष सर्वज्ञसिंहो जगाद पुरः शक्रसिंहस्य वयं-प्रभावम् / श्रुत्वा च तत् सागतोऽत्र व्यधादू यत् सदुद्धारमेतस्य सिद्धप्रकामम् माहात्म्यमेतस्य निपीय चक्री, चकार चैत्यंप्रथमं जिनोक्तः / ततः परं सर्वमनेहसं तु, परापरैः पूज्यपदं समेतः // 20 // विमशवाहनभूप इहान्तिमोऽरकनृपेषु करिष्यति सद्धिया / भविकतारकतीर्थपतेः परां, हदि प्रधार्य समुद्ध तिमन्तिमाम् / 21 गिरस्योद्धाराः सानपाडा विहिता न शक्याः सह ख्यातुं मतिमनतिशयां ये दधुरिह / असाख्यो यत्कालो गणपतिवरस्याव्ययपदागवस्ते चाभूवन लधुलघुतरात्कालविगमात् / / 22 // P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155