________________ सिद्धगिरि-पञ्चविंशतिका माहात्म्यमुद्गातुमतो ह्यमुष्य, यत्नः कृतः श्रीगणधारिमुख्यः। कल्पोऽपि वजण धुरन्धरेण, माहात्म्य दृम्भोऽपि धनेश्वरेण / / मानं नो नियतं सदा गिरिवरस्यास्तीति तेनोच्यते, नित्येष्वद्रिगणेषु नो श्रुतधरैः शास्त्र परं सर्वदा / स्थास्नुत्वाभियमेन कथ्यत इह प्रायेण वै शाश्वतस्तस्मात् सर्वमनेहसं गिरिरयं संसारपोतायते / / 17 // भविष्यन्त्यां तीर्थाधिपतय इहानेक उदितं. लभिप्यन्ने मोदं परमपदमिता भाविन इह / सुनीनां सन्ताना असममहिमानं गिरिवरं, तदेष स्तुत्यः किं भविकनिचयस्यास्ति न परम् // 18 // विदेहेष सर्वज्ञसिंहो जगाद पुरः शक्रसिंहस्य वयं-प्रभावम् / श्रुत्वा च तत् सागतोऽत्र व्यधादू यत् सदुद्धारमेतस्य सिद्धप्रकामम् माहात्म्यमेतस्य निपीय चक्री, चकार चैत्यंप्रथमं जिनोक्तः / ततः परं सर्वमनेहसं तु, परापरैः पूज्यपदं समेतः // 20 // विमशवाहनभूप इहान्तिमोऽरकनृपेषु करिष्यति सद्धिया / भविकतारकतीर्थपतेः परां, हदि प्रधार्य समुद्ध तिमन्तिमाम् / 21 गिरस्योद्धाराः सानपाडा विहिता न शक्याः सह ख्यातुं मतिमनतिशयां ये दधुरिह / असाख्यो यत्कालो गणपतिवरस्याव्ययपदागवस्ते चाभूवन लधुलघुतरात्कालविगमात् / / 22 // P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner