________________ भागमोद्धारककृतिसन्दोहे दृश्यन्तेऽचलमूर्धसु प्रतिगिरि देशेऽज तीर्थान्यरं, श्रीशत्रुञ्जयमुख्यधामसदृशान्यन्यान्यलोकातिगम् / शान्तत्वं हि मतं शिवाप्तिसुभगं जैनेन लोकातिगं, तीर्थान्यस्य ततोऽचले वनतले वैराग्यरङ्गाहतौ // 7 // परे परेशा विविधान्यवात्सुः स्थानानि वृन्दावनमुख्यकानि / कामादिदीप्त्यै न च तीर्थराजां, वैराग्यरङ्गादरणात्तथाऽभूत् / / विहाय राज्यं सकलां समृद्धि, स्निग्धं कुटुम्बं च समस्तमौज्झन् / तीर्थेश्वरास्तद्विजने गिरौ वा-ऽवात्सुने यन्मोक्षपथोऽन्यथा स्यात् / यथैव वैराग्यनिधिर्जिनेशो, मोक्षकसाध्यः स्थितिमान् प्रशान्त्या तथाऽपवर्गस्य नगादिवासं, प्राप्त्यै स शिश्राय न परस्तु कोपि / अतो हि लीलारहितं शमाढ्यं, स्थानं मतं ध्यानवरोपयोगि / जैनेजगारा अपि तेन जग्मु-र्मोक्षाय तीर्थानि गिरी स्थितानि॥ स्वभावभूतान् प्रतिपादयन् जने, जीवादिसार्थान् प्रवरो हिधर्मः। भवेदयं सर्वयुगेषु सिद्ध-स्तीर्थानि तस्यैव पदानि शान्त्यै // एवंच जीवाश्चिरकालजाता, अत्राऽऽगता आत्मविमोचनाय / ततः पदं शाश्वतमेतदन्ता-तीतासवश्वाऽऽपुरवाधधाम // 13 // न चास्ति देशोऽपर उत्तमोऽमू-दृशः समग्रेऽपि च लोकमागे / क्षेत्रानुभावं त्वमुमाश्रिता अगु-र्जीवा मनन्ताःपरमं शिवालयम्।। सङघोपि जैनो निखिलोऽव्ययार्थी, कालादनादेरिहत्साध्यमाप सदा प्रसिद्ध शिवधाम तीर्थ, भजन्ति चैन विविधं च लोकाः॥ P.P. Ac. Gunratnasuri M. Aagadhak Trust amScanner