________________ श्री सिद्धगिरि-पञ्चविंशतिका / तीर्थेषु प्रथम चकार जिनपः श्रीमान युगादिप्रभुर्यत स्वयं गणधारिणशिषपदं युक्तं स्वसाधूत्तमैः / प्रापय्यामितमापिवान् भुवि परं माहात्म्यमुग्रं तकद्, भव्याः साध्यविवृद्धये सुमनसा नित्यं भजन्ता मुदा // 1 // भीपुण्डरीकाचन एष भादौ, श्रीपुण्डरीकाय गणाविपाय। युताय साधूतमकोटिसङ ख्यः, प्रभावतः स्वस्य शिवं ददो प्राक् जिनोऽप्यनेकानि समाययो प्राक, पूर्वाणि भव्याजविवोधनाय। युगादिनेता तददः समय, भव्यैः सुर्त थे विमला चलाख्यम् / न कोपि देशो नरलोकमध्ये-नन्ता न यत्रागुरबाधधामा / जोवाः परं क्षेत्रशुभप्रभावात, सम्प्राप्य रत्नत्रितयं शिवेऽगुः / / सङ ख्यातीतान्यत्र चैत्पानि चक्र - भव्या मुक्त्यै नैव सङख्यां विधातुम् / . शस्य पत्र निवेनैष सानु-स्तनव्यानां सर्वदाऽऽराधनीयः॥ वैराग्यरङ्गपरमात्महितं विधित्सु जैनो जगत्यपरसर्वमतान्यसाध्यः। एकान्तमाश्रयति सैव ततो अमुष्य, तीर्थानि सानुशिखरेषु विशेषतोऽपि // 6 // P.P. Ac. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner