Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ भागमोद्धारककृतिसन्दोहे 114 एवं च स्याद्वादपथोपदेशाद्दिष्टं समग्रं जिनवाङ मयं स्यात पएणां यथार्थत्वनियोधनाच्च, धर्मादिकानां विलयोनी पदत्रयेणापुरशेषशुद्धि, समा गणेशा जिनसत्यभावात / दिनेशतेजःस्फुरणात्समानि, भवन्ति नानानि विकाशभान्जि। पीयूषतुल्यां जिनवाचमेते (निराय) भावादिति रम्परूगा / मोदावसाना भवतीह यत्, साधुक्रि पाङ्गादिकृति तथा व्यधुः // उत्पतिमुख्यां जिनाचनर्थस्वरूपिका लोकमु वाथेगावा / निपीय तां चक रशेषशास्त्रतति गणेशाः शुविसूत्ररूपाम् // 12 // विध्यर्थबद्धा यतिवर्गयोग्या, विभागयुक्ताः क्रमसङ्गताश्च / गणाधिपानां कृतयस्ततस्ताः, स्यात् मूत्ररूपा हि न तत्र चित्रम् // क्षेत्रे विभिन्न समये च मिने, जिनोपदिष्टार्थततेः प्राधः / गणे राब्धाच्छुवित्रवृन्दात्ततश्च तार्थ गणवारिणस्ते // 14 // यतो हि सङ्घो गणिदेशिताया, भवाब्धितीरं व्रजतीद्धरूपः / आलम्बनात्सूत्रततेस्तताओ, तार्थत्वरूपेग जिनैर्यवेदि // 15 // जिना हि तीर्यङ्करतामवाप्ता, न तीर्थरूपा गणधारिणस्तु / / प्रोक्ताः श्रुते तार्थतया यतस्तद्वाणी समालम्ब्य तान्ति भव्याः॥ गणेशवर्या अपि साधुवृन्द, स्वं स्वं समाश्रित्य कृति प्रवकः। ततः समेषां गणधारिणां स्युः, पृथक प्रथम्वावनिकाः कृतान्ताः / या शिवगामिनां नृणां, पोतायमाना भववाधितारे / त्यक्त्वा गणेशान् न परे ततस्ते, सर्वेपि पूज्यत्वपदं शिवार्थिनाम् // 18 // P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155