Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 122
________________ श्रीगणधरपट्ट-द्वात्रिंशिका / जिनेश्वराः केवलमाप्य सर्वे, समग्रपर्याययुतान् समस्तान् / अवैत्सुरान् यदपेक्ष्य लोके, मानाश्रितवास्ति च मेयसिद्धिः॥ ज्ञातं न कैवल्पविदा तात्र, विश्वपि नास्त्या च वस्तुजातम् / न मेयमानत्वभवाऽनवस्था, कैवल्ययुक्ते जिनराजि चिन्त्या // एवं च दृष्टे निखिले जिनेन, लोके स्वपर्याययुते ह्यलोके। . द्रव्येषु पर्यायतया विबुद्धा, उत्पादभावाः स्वतः षट्सु तेषु // 3 // व्ययो न सत्त्वं व्यतिरिच्य सत्त्वं, विना न चोत्पत्तिमृते न वां तत सत्यन्वयेपि स्फुटमत्र सत्त्वं, प्रादुर्भवं प्रेक्षत उद्ध तत्वम् / / 4 / / ततो ग गे गान् प्रति तत्त्वावे, प्रश्ने पुरोत्सादमुवाच शम्भः। उत्पत्तिधर्माणि ततः समस्ता द्रव्याणि जजुर्गणधारिणस्ते // प्रतस्त्रियां प्रथमं न्यगादि, व्याप्तो हि दृष्टौ प्रभवोऽर्थवन्दे / नासौ विना पूर्वतरस्य नाशं, ततो द्वितीयं विगमोपि तत्वम् / / मावे मनाशेक्षणिकत्वसक्तिः, स्याच्छून्यवादोऽपि परावकाशः नार्थक्रिया नैव च कार्यहेतूभयं ततः स्माह जिनो ध्रु वत्वम् / / व्याप्ता तदेवं कथिता त्रितत्त्वी, ततो गणेशेषु समोऽवोधः / मुक्त्वा त्रयं नैव यतो जगत्यां, वस्त्वस्ति किञ्चिन च तद्वियुक्तम् // 8 // P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155