________________ श्रीगणधरपट्ट-द्वात्रिंशिका / जिनेश्वराः केवलमाप्य सर्वे, समग्रपर्याययुतान् समस्तान् / अवैत्सुरान् यदपेक्ष्य लोके, मानाश्रितवास्ति च मेयसिद्धिः॥ ज्ञातं न कैवल्पविदा तात्र, विश्वपि नास्त्या च वस्तुजातम् / न मेयमानत्वभवाऽनवस्था, कैवल्ययुक्ते जिनराजि चिन्त्या // एवं च दृष्टे निखिले जिनेन, लोके स्वपर्याययुते ह्यलोके। . द्रव्येषु पर्यायतया विबुद्धा, उत्पादभावाः स्वतः षट्सु तेषु // 3 // व्ययो न सत्त्वं व्यतिरिच्य सत्त्वं, विना न चोत्पत्तिमृते न वां तत सत्यन्वयेपि स्फुटमत्र सत्त्वं, प्रादुर्भवं प्रेक्षत उद्ध तत्वम् / / 4 / / ततो ग गे गान् प्रति तत्त्वावे, प्रश्ने पुरोत्सादमुवाच शम्भः। उत्पत्तिधर्माणि ततः समस्ता द्रव्याणि जजुर्गणधारिणस्ते // प्रतस्त्रियां प्रथमं न्यगादि, व्याप्तो हि दृष्टौ प्रभवोऽर्थवन्दे / नासौ विना पूर्वतरस्य नाशं, ततो द्वितीयं विगमोपि तत्वम् / / मावे मनाशेक्षणिकत्वसक्तिः, स्याच्छून्यवादोऽपि परावकाशः नार्थक्रिया नैव च कार्यहेतूभयं ततः स्माह जिनो ध्रु वत्वम् / / व्याप्ता तदेवं कथिता त्रितत्त्वी, ततो गणेशेषु समोऽवोधः / मुक्त्वा त्रयं नैव यतो जगत्यां, वस्त्वस्ति किञ्चिन च तद्वियुक्तम् // 8 // P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner