________________ भागमोद्धारककृतिसन्दोहे 114 एवं च स्याद्वादपथोपदेशाद्दिष्टं समग्रं जिनवाङ मयं स्यात पएणां यथार्थत्वनियोधनाच्च, धर्मादिकानां विलयोनी पदत्रयेणापुरशेषशुद्धि, समा गणेशा जिनसत्यभावात / दिनेशतेजःस्फुरणात्समानि, भवन्ति नानानि विकाशभान्जि। पीयूषतुल्यां जिनवाचमेते (निराय) भावादिति रम्परूगा / मोदावसाना भवतीह यत्, साधुक्रि पाङ्गादिकृति तथा व्यधुः // उत्पतिमुख्यां जिनाचनर्थस्वरूपिका लोकमु वाथेगावा / निपीय तां चक रशेषशास्त्रतति गणेशाः शुविसूत्ररूपाम् // 12 // विध्यर्थबद्धा यतिवर्गयोग्या, विभागयुक्ताः क्रमसङ्गताश्च / गणाधिपानां कृतयस्ततस्ताः, स्यात् मूत्ररूपा हि न तत्र चित्रम् // क्षेत्रे विभिन्न समये च मिने, जिनोपदिष्टार्थततेः प्राधः / गणे राब्धाच्छुवित्रवृन्दात्ततश्च तार्थ गणवारिणस्ते // 14 // यतो हि सङ्घो गणिदेशिताया, भवाब्धितीरं व्रजतीद्धरूपः / आलम्बनात्सूत्रततेस्तताओ, तार्थत्वरूपेग जिनैर्यवेदि // 15 // जिना हि तीर्यङ्करतामवाप्ता, न तीर्थरूपा गणधारिणस्तु / / प्रोक्ताः श्रुते तार्थतया यतस्तद्वाणी समालम्ब्य तान्ति भव्याः॥ गणेशवर्या अपि साधुवृन्द, स्वं स्वं समाश्रित्य कृति प्रवकः। ततः समेषां गणधारिणां स्युः, पृथक प्रथम्वावनिकाः कृतान्ताः / या शिवगामिनां नृणां, पोतायमाना भववाधितारे / त्यक्त्वा गणेशान् न परे ततस्ते, सर्वेपि पूज्यत्वपदं शिवार्थिनाम् // 18 // P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner