Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 115
________________ गिरनार-चतुर्विशतिका कल्याणकानां त्रितयं जिनस्य, श्रीनेमिनोत्राभवदुग्रभावम, कैवल्यमुक्तिप्रसिता दीक्षा, जाताऽत्र तत्तीर्थमिदं श्रयध्वम् // दिगम्बरस्तीर्थमिदं पवित्रं, जगत्यसाधारणसत्प्रभावम् / उहालयित्वा सितचीवरेभ्यो, ह्यनेकशाऽपीष्टमभूद् पृथा पुनः / / गाथान प्रथमं पराभवपदं ह्य जिन्तसेलादिका, या सिद्धस्तवसंश्रिता सुरकुना श्रीप्रामराजात् परम् / ऐन्द्रया स्वर्णधटीभिरुद्यततरं नीतं तृतीयं स्फुट, श्रीमत्पेथडदे कृतं भुवि परं नग्नाटवृन्दस्य ही // 14 // पुनः पुनर्जातपराभवा अपि, न तीर्थलुएटाकदशां त्यजन्ति / चौरा यथा नैकश प्राप्तशिक्षा, न चौर्यमुज्झन्ति तथास्वभावात् / / ग्रन्थाः श्वेताम्बराणां महिमभरयुता मूर्तयो ग्रन्थकारास्तीर्थानि प्राज्यतेजोधरविदिततमान्याप्त पूर्वाणि कीर्तिम् / लात्वा तान् स्फातिमिच्छर्न भवति जगति स्पष्टचौरो हि नग्नः।। चौरः समेतो गृहिणां गृहेषु, यथा न सौख्याय यतो जिहीषु: तथा कथश्चिजिनमन्दिरादिकं, जातु प्रविष्टो न हिताय नमः // रचोद्यतेषु सकलेषु सिताम्बरेषु, ग्रन्थादिकस्य तदपि प्रचुरान् प्रपञ्चान् / आचर्य मोषितुमनाः सततं प्रवृत्तो, नग्नाट एष तदितो न शुभ समेतात् // 18 // , मनास्ति देवमहिता परमातिशस्ययुक्ता सदा सुरकृतैर्विविधातिशेषः। P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155