________________ गिरनार-चतुर्विशतिका कल्याणकानां त्रितयं जिनस्य, श्रीनेमिनोत्राभवदुग्रभावम, कैवल्यमुक्तिप्रसिता दीक्षा, जाताऽत्र तत्तीर्थमिदं श्रयध्वम् // दिगम्बरस्तीर्थमिदं पवित्रं, जगत्यसाधारणसत्प्रभावम् / उहालयित्वा सितचीवरेभ्यो, ह्यनेकशाऽपीष्टमभूद् पृथा पुनः / / गाथान प्रथमं पराभवपदं ह्य जिन्तसेलादिका, या सिद्धस्तवसंश्रिता सुरकुना श्रीप्रामराजात् परम् / ऐन्द्रया स्वर्णधटीभिरुद्यततरं नीतं तृतीयं स्फुट, श्रीमत्पेथडदे कृतं भुवि परं नग्नाटवृन्दस्य ही // 14 // पुनः पुनर्जातपराभवा अपि, न तीर्थलुएटाकदशां त्यजन्ति / चौरा यथा नैकश प्राप्तशिक्षा, न चौर्यमुज्झन्ति तथास्वभावात् / / ग्रन्थाः श्वेताम्बराणां महिमभरयुता मूर्तयो ग्रन्थकारास्तीर्थानि प्राज्यतेजोधरविदिततमान्याप्त पूर्वाणि कीर्तिम् / लात्वा तान् स्फातिमिच्छर्न भवति जगति स्पष्टचौरो हि नग्नः।। चौरः समेतो गृहिणां गृहेषु, यथा न सौख्याय यतो जिहीषु: तथा कथश्चिजिनमन्दिरादिकं, जातु प्रविष्टो न हिताय नमः // रचोद्यतेषु सकलेषु सिताम्बरेषु, ग्रन्थादिकस्य तदपि प्रचुरान् प्रपञ्चान् / आचर्य मोषितुमनाः सततं प्रवृत्तो, नग्नाट एष तदितो न शुभ समेतात् // 18 // , मनास्ति देवमहिता परमातिशस्ययुक्ता सदा सुरकृतैर्विविधातिशेषः। P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner