Book Title: Agamoddharak Kruti Sandohasya Part 06
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ नग्नाटशिक्षा-शतकम् माम्यं न पुण्यपापोद्वन्धे जीवस्य मोक्षणे चेत्किम / तचानां भिन्नत्वाद् नग्नाटस्तेन भुवि प्रथितः / 61 / / मत्स्यो यात्यध उत्तमक्षमा न सर्वार्थमेति किं नूर्ध्वम् / न बन्धेऽपि व्याप्तिः नग्नाटस्तेन भुवि प्रथितः // 62 // जिन-गणि-मुनिराजः किं सर्वार्थ शिवपदं च गन्तारः / ___ यातारोऽधउदग्राः नग्नाटस्तेन भवि प्रथितः / 63 / / जीवस्य शुद्धिहेतुः परिणामो बन्धने तु हृदयस्य / जैनोऽवश्यं वेत्ता नग्नाटस्तेन भुवि प्रथितः / / 64 // बन्धेऽपि चेन्न साम्यं पुण्यस्याद्यस्य तर्हि किं क्षपणे / ___ अहिलः साम्यं कुर्वन् नग्नाटस्लेन भुवि प्रथितः / / 65 / / मालिन्याजीवानां बन्धः पापस्य, शुद्धितः सुकृतः / अविदनेतन्मात्रं नग्नाटस्तेन भुवि प्रथितः // 66 // सम्यक्त्वोत्पत्तौ प्राग यः परिणामो भवेन्न जीवस्य / . अपतन् सार्वज्ञ्याङ्ग नग्नाटस्तेन भुवि प्रथितः // 67 / / श्राद्धो मुनिवत्सामायिक भवन् पौषधे च विधियुक्तम् / नग्नः प्रमार्जयेत् किं ? नग्नाटस्तेन भुवि प्रथितः / 68) शय्यासंस्तारकयोर्लोपाच्छिक्षात्रते न सूत्रोक्ते / / . तेन मते विपरीते नग्नाटस्तेन भुवि प्रथितः // 69 / / एवं पश्चात्कर्म पात्राऽभावात सदा तवाऽऽपन्न / ___ अन्तगृहेऽशनाते नग्नाटस्ते भुवि प्रथितः // 7 // अप्रासुकजलमिष्ट' पात्राभावाद् गृहस्थवत्ते नु / P.P. Ac. Gunratnasuri M. Jun Gun Aaradhak Trust ned by CamScanner

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155