________________ नग्नाटशिक्षा-शतकम् माम्यं न पुण्यपापोद्वन्धे जीवस्य मोक्षणे चेत्किम / तचानां भिन्नत्वाद् नग्नाटस्तेन भुवि प्रथितः / 61 / / मत्स्यो यात्यध उत्तमक्षमा न सर्वार्थमेति किं नूर्ध्वम् / न बन्धेऽपि व्याप्तिः नग्नाटस्तेन भुवि प्रथितः // 62 // जिन-गणि-मुनिराजः किं सर्वार्थ शिवपदं च गन्तारः / ___ यातारोऽधउदग्राः नग्नाटस्तेन भवि प्रथितः / 63 / / जीवस्य शुद्धिहेतुः परिणामो बन्धने तु हृदयस्य / जैनोऽवश्यं वेत्ता नग्नाटस्तेन भुवि प्रथितः / / 64 // बन्धेऽपि चेन्न साम्यं पुण्यस्याद्यस्य तर्हि किं क्षपणे / ___ अहिलः साम्यं कुर्वन् नग्नाटस्लेन भुवि प्रथितः / / 65 / / मालिन्याजीवानां बन्धः पापस्य, शुद्धितः सुकृतः / अविदनेतन्मात्रं नग्नाटस्तेन भुवि प्रथितः // 66 // सम्यक्त्वोत्पत्तौ प्राग यः परिणामो भवेन्न जीवस्य / . अपतन् सार्वज्ञ्याङ्ग नग्नाटस्तेन भुवि प्रथितः // 67 / / श्राद्धो मुनिवत्सामायिक भवन् पौषधे च विधियुक्तम् / नग्नः प्रमार्जयेत् किं ? नग्नाटस्तेन भुवि प्रथितः / 68) शय्यासंस्तारकयोर्लोपाच्छिक्षात्रते न सूत्रोक्ते / / . तेन मते विपरीते नग्नाटस्तेन भुवि प्रथितः // 69 / / एवं पश्चात्कर्म पात्राऽभावात सदा तवाऽऽपन्न / ___ अन्तगृहेऽशनाते नग्नाटस्ते भुवि प्रथितः // 7 // अप्रासुकजलमिष्ट' पात्राभावाद् गृहस्थवत्ते नु / P.P. Ac. Gunratnasuri M. Jun Gun Aaradhak Trust ned by CamScanner