________________ आगमोद्धारककृतिसन्दोहे शतमुखपातो भवतो नग्नाटस्तेन भुवि प्रथितः // 7 // शिशिरे तृणसंहत्या व्यवहारः सिचयवर्जनाजातः / वाहनमपि स्फुटं ते नग्नाटस्तेन भुवि प्रथितः // 72 // त्वद्ध तोहिणस्ते शिशिरेऽग्निं सर्वतः प्रकुर्वन्ति / त्वय्यनुकम्पां दधतः नग्नाटस्तेन भुवि प्रथितः // 73 // दैगम्बरं न दर्शनमन्येषामपि स्वतो न सिचयानि / जैनं चेत् किमनेन हि नग्नाटस्तेन भुवि प्रथितः // 74 // श्वेताम्बरमेदार्थ चेत्ते त्वत्तः पुरातनाः सिद्धाः / व्यर्थ विशेषणं न नग्नाटस्तेन भुवि प्रथितः // 75 / / सत्यं जनस्त्वमुक्तः-किं वस्त्राणि न ते प्रदृश्यन्ते / आशाम्बरोऽहमात्थ नग्नाटस्तेन भुवि प्रथितः // 76 // द्वाविंशतेजिनानां बहुविधवांशुकादराद् भिन्नाः। एक सितसिचयाः कल्योऽयं नग्नाटस्तेन भुवि प्रथितः / 77) भिन्नाश्चचत्तस्ते ख्याताः सिचयाङ्किता इति स्पष्टम् / स्युर्वाऽमी सग्रन्था नग्नाटस्तेन भुवि प्रथितः // 78 // अन्तर्व्याप्त्या साध्यं सिध्येदिति मन्यमानचेतास्त्वम् / यद्वा तद्वा प्रलपन् नग्नाटस्तेन भुवि प्रथितः // 79 // स्त्रीणां नरकविशेषगमनं दुर्भिक्षमत्र किं ब्रषे। बाघव्याप्त रूपं नग्नाटस्तेन भुवि प्रथितः // 8 // दुर्मिक्षे o कान निश्चलत्वं च भवति भुवि सिद्धम् / द्रुसुमी सितांशुका न तु नग्नावस्तेन भुषि प्रथितः / / P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner