________________ नम्नाटशिक्षा-शनकम् न सिताम्बरागमेषु काचिच्छाया सुराष्ट्रसत्काऽस्ति / मोगतपिटकसमेषु च नग्नाटस्तेन भुवि प्रथितः / 82 / चलति मत नाऽशास्त्र त्वत्पाश्चात्यः कृतानि रुचितानि / श्रित्वाऽऽगमान् श्रुतानि नग्नाटस्तेन भुवि प्रथितः // किं ते प्राच्या धतुं लघूनिदशकालिकादिशास्त्राणि / शिशु-पाठ्यान्यऽसमर्था नग्नाटस्तेन भुवि प्रथितः / 84 / शास्त्रे पट्टावल्यां विकृतिषु च कल्पयनसत्यं ते / / न सलजः किं मूरिः नग्नाटस्तेन भुवि प्रथितः // 85 // निन्द्यो निरघोप्यर्हन् सलिङ्गमा त्वया जगति चक्रे / निरवद्योऽपि च मुनिराट नग्नाटस्तेन भुवि प्रथितः // लिङ्ग सयोनि महता स्त्रिया समेतं च देवमन्येऽमी / न सलिङ्गवत्सलजा नग्नाटस्तेन भुवि प्रथितः // 87 // छन्न लिङ्गाण्डयग्मे तथा न लजां वहेदवस्त्रोऽपि / स्फुटलिङ्गाइयगाऽर्चा नग्नाटस्तेन भुवि प्रथितः / 88 / सिद्धत्वबुद्धिधात्री मूर्तिजैनेश्वरी ततो द्वन्द्वम् / तस्या आसनमनघं नग्नाटस्तेन भुवि प्रथितः / / 89 // वसनं न सिद्धताया लक्षणमिति तद्भवतु मा मूतौ / सिद्ध सामान्ये स्यात् नग्नाटस्तेन भुवि प्रथितः / 90 / वतकं गिरिराज त्वयि लुण्टितुमागते सुधीः मरिः। चक्रऽश्चलिकाचि नग्नाटस्तेन भुवि प्रथितः // 11 // विष्टायां स्पष्ट मूर्ती तब लिङ्गाषणयुगलं स्यात् / P.P. Ac. Gunratnasuri M. un Gun Aaradhak Trust ned by CamScanner