________________ 72 आगमोद्धारककृतिसन्दोहे ___ गतबुद्धिना मतं ते नग्नाटस्तेन भुवि प्रथितः // 12 // सर्वे जिनाः सदृष्या निष्क्रान्ता इति धिया धृतयमञ्चलिका / पट्टलिकायां विबुधैः नग्नाटस्तेन भुवि प्रथितः // 93 // गुरुवच्छिष्या इति चेन्मतं न तत् सुन्दरं यतो जिनाः सर्वे / इन्द्रवसनसंयुक्ता नग्नाटस्तेन भुवि प्रथितः / / 94 / / नाशक्तः शक्तस्यानुकरोति चरित्रमुदारवृत्तः सन् / काकः किं हंसानुगः नग्नाटस्तेन भुवि प्रथितः / / 95 / / स्तन्यं तीर्थे चैत्ये मृतौ शास्त्र कुले गणे सङ्घ / निर्लजः यत् कुरुषे नग्नाटस्तेन भुवि प्रथितः // 96 / न विना साधूस्तीथं तव तद्भट्टारकैः सदा विधृतम् / हिंसार्थरक्तचित्तैः नग्नाटस्तेन भुवि प्रथितः // 97 / / श्रमणोपासकभावः साधुषु सत्सु प्रभूतगुणसिद्धय / चित्रं तव केवत्वे नग्नाटस्तेन भुवि प्रथितः // 98 / सङ्घश्चतुर्विधः स्यात्तीर्थ तव हीनमेव निर्ग्रन्थ्या। त्रिपादमञ्चवन् ननु नग्नाटस्तेन भुवि प्रथितः // 99 // यावत्तीर्थ श्रमणास्तव तीर्थ साधुमन्तरेणापि / तद्धर्मेण विहीनं नग्नाटस्तेन भुवि प्रथितः // 10 // नम्नाटशिक्षणायैत-दायशतकमुद्धृतम् / सुरते साधुनाऽऽनन्दाद्रव्यानां हितहेतवे // 101 // . // इति नग्नाटशिक्षा-शतकम् // P.P. Ac. Gunratnasuri Aagadhak Trust amScanner