________________ त्रिपदी-पञ्चसप्ततिका / सर्वे जिनेश्वरा बुद्धान् , जगुरादौ गणाधिपान् / उत्पत्तिविंगमो ध्रौव्यमिति पूर्णां पात्रयीम् // 1 // तत्रोत्पत्तेः समादाय पक्षं मान्यं मनीषिभिः / जीवाः संसारिणः सर्वेऽनुक्षणं चलिता यतः // 2 // चलितं स्याञ्चलद् वस्तु, चलनात् कर्मबन्धनम् / प्रतिक्षणमतो नान्यच्चलन चलिताद् भवेत् // 3 // मिथ्यात्वादिवशाज्जन्तोः स्वरूपाचलनं सदा / कर्मोदयादनामोगेऽप्येषां वन्धस्य हेतवः // 4 // यथा भुक्तात्तनौ सप्त-धातवो मलसंयुताः। / जीवानामन्धसोभोगाभावेऽपि पूर्वहेतुकाः // 5 // ये स्त्रमा परित्यज्य मिथ्यात्वादिदशां गताः। ध्रुवं तेपामुदीर्यन्ते तत्तत्कर्माणि तत्वणे // 6 // मिनः वणो नात्र कर्मोदीरणोदीर्णतागतः / प्रतिक्षणं ततः कर्मो-दीर्यमाणमुदीरितम् / / 7 / / न कोऽपि जीवः संसारी भवेत् कर्मानुदीरकः / चलितोऽङ्गी ततोऽवश्यं कर्मणां स्यादुदीरकः // 8 // कोष्टकाच्चला जीवाः सर्वकर्मसमदीरणाः / कमाण्यष्टाऽनुक्षणं ते वेदयन्ते कतानि प्राक् // 9 // P.P.AC. Gunratnasuri M.S in Gun Aaqadhak Trust led by CamScanner