________________ / गरिमका / __ भागमोद्धारकंकृतिसन्दोहे वेद्यमानं वेदनं च न पृथक क्षणिकं यतः। वेदितं वेद्यमानं तत् समस्तं कर्म गीयते // 10 // न च कोऽप्यस्ति संसारी नागतः शिवसाधनम् / प्रतिक्षणं च यः कर्माष्टकं वेदयते नहि // 11 // कर्मणां देदितानां स्या-दवश्यं क्षय आत्मनाम् / एवं पदानि चत्वार्येकस्मिन्नात्मनि नित्यशः // 12 // निर्जरा कर्मणां देशान्नाशः सोऽत्र क्षयः परम् / भेदा द्वादश तस्याः स्युः शिवाप्त्यै साधुभिः कृता / / 13 // (स)कामेयमिति ज्ञेया निर्जराऽपि क्षयात्मिका / भुक्तानामंहसां कास्य-नाशात् प्रक्षय ईरितः // 14 // चतुष्पदी विना नास्ति यथाङ्गी भवभूतिभाक / एनां तथा विविक्तैिषा नाङ्गिनि क्वापि सम्भवेत् // 15 // भवोऽस्या न विनतां स्यात् स तद्र प एव सः / / उत्पन्नपक्ष इत्याप्त-राम्नातोऽयं गणेशिनः // 16 // गणेशाश्च निशम्यैनं गतिजातिमुखाः समाः। मार्गणाः सूक्ष्मबोधास्ताः शास्त्र वातेनुराहतीः // 17 // एवमणवाद्यजीवेषु प्राक पर्यायविनाशतः। चलनं नूतनोत्पादाभिमुखत्वमुदीरणा // 18 // तत्तद्भावेन यत्स्थान-मएवादीनां विधा पुनः / विस्रसारमात्मयत्नोत्थं, समं वेदनमुच्यताम् // 19 // P.P. Ac. Gunratnasuri M.Scanned by CamScanner Trust