________________ त्रिपदीपञ्चसप्ततिका तः क्षये पुनः प्राच्य-पर्यायचय इष्यताम् / प्रजयस्तेन सर्वेषा-मजीवानां तदात्मता // 20 // दीनां वगाहादौ वर्णादिषु च रूपिणाम् / ये भावास्ते समेऽप्यात्ताः पक्षणात्पतिनामिना // 21 // तत एव मुमुक्षूणां यथातत्त्वद्वयं मुखे / जीवाजीवात्मकं ख्यातं भवहेतुस्तथा श्रवः // 22 // पुण्यं पापं विचित्रश्च बन्ध अात्मभिरं हसाम् / तत्त्वषट्कं समुत्पत्तेः पक्षे स्याद्विततं दुवैः // 23 / / द्वितीयोऽपि च पक्षोऽस्ति यो विगमात्मतया स्मृतः / भिन्नस्थानि पदान्यस्य छेदाद्याख्यानि पञ्च तु // 24 // आश्रयः पुण्यपापे सबन्धे च प्राणिषु ध्रुवम् / सयोगकालमर्यादं समेध्वस्त्येव यद्यपि // 25 // नादेयत्वं तथाप्येषां ध्र वं यद् भवकारणम् / सर्वोऽप्युत्पतिपक्षोऽय-मित्येकस्थत्वनिर्णयः / / 26 // जैनेन्द्रशासने नैवा-भ्युदयः साध्यतां व्रजेत् / मोक्षसाध्यं मतं जैन मोवश्व विगमात्मकः // 27 / / अनन्तान् पुद्गलावर्तान् जीवो भ्राम्यन् भवोदधौ / मऽव्यवहारमावे सोऽनादितो भवं श्रितः // 28 // कालादियोगतो बध्न-अल्पं निर्जरयन् बहु / नव्याऽभव्योऽपि वा कश्चिन मनुजत्वं समन्नुते // 29 // P.P. Ac. Gunratnasuri M. un Gun Aaradhak Trust ned by CamScanner